SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ૧૦૩ दृष्टि-प्रतिलेखनैका षडुर्व-प्रस्फोटास्त्रिक-त्रिकाऽन्तरिताः । अक्षोटाः प्रमार्जना नव नव मुख-वस्त्रिकायाः पञ्चविंशतिः ॥२०॥ प्रदक्षिणया त्रिकं त्रिकं वामेतर-बाहु-शीर्ष-मुख-हृदयेषु । असो;-ऽधः-पृष्ठे चतस्रः षट् पादयोर्देहस्य पञ्चविंशतिः ॥२१॥ आवश्यकेषु यथा यथा करोति प्रयत्नम-हीना-ऽतिरिक्तम् । त्रि-विध-करणोपयुक्तस्तथा तथा तस्य निर्जरा भवति ॥२२॥ दोषाः-अनादृतं स्तब्धं प्रविद्धं परिपण्डितं च टोल-गतिः । अङ्कुशं कच्छप-रिङ्गितं मत्स्योवृत्तं मनः-प्रदुष्टम् ॥२३॥ वेदिका-बद्धं भजन्तं भयं गौरवं मित्रं कारणं स्तैन्यम् । प्रत्यनीकं रुष्टं तर्जितं शठं हीलितं विपरिकुञ्चितम् ॥२४॥ दृष्टा-ऽदृष्टं शृङ्गं करं तन्मोचनमाश्लिष्टा-ऽनाश्लिष्टम् । ऊनमुत्तर चूलिकं मूकं ढड्ढरं चुडलिकम् ॥२५॥ द्वा-त्रिंशदोष-परिशुद्धं कृति-कर्म यः प्रयुनक्ति गुरूणाम् । स प्राप्नोति निर्वाणमचिरेण विमान-वासं वा ॥२६॥ अत्र षट् च गुणा-विनय उपचारो मानादिभङ्गो गुरु पूजा । तीर्थ-कराणां चाज्ञा श्रुत-धर्मा-ऽऽराधनाऽक्रिया । २७॥ गुरु-गुण-युक्तं तु गुरुं स्थापयेदथवा तत्रा-शक्षादीन् । अथवा ज्ञाना ऽऽदि-त्रिकं स्थापयेत् साक्षाद-गुर्वभावे ॥२८॥ अक्षे वराटके वा काष्ठे पुस्ते च चित्र-कर्मणि च । सद्भावाऽसद्भावा गुरु-स्थापनेत्वरा यावत् कथिका ॥२९॥ गुरु-विरहे स्थापना गुरूपदेशोपदर्शना-ऽथ च।। जिन-विरहे जिन-बिम्ब-सेवना-ऽऽमन्त्रणं स-फलम् ॥३०॥
SR No.022336
Book TitleGuruvandan Bhashyano Chandobaddh Bhashanuvad
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1958
Total Pages202
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy