SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ चतुर्दिक्षु गुर्ववग्रहोऽत्राध्युष्ट-त्रयोदश-कराः स्व-पर-पक्षयोः । अननुज्ञातस्य सदा न कल्पते तत्र प्रवेष्टुम् ॥३१॥ पञ्च-त्रि-द्वादश-द्वि-त्रि-चत्वारि षट्-स्थान-पदान्येकोनत्रिंशत् । एकोन-त्रिंशच्छेषाणि 'आवसिआए' इत्यादीनि सर्वपदान्यष्टपञ्चाशत्॥ इच्छा चानुज्ञापनाऽव्याबाधा च यात्रा यापना च । अपराधक्षमापनाऽपि च वन्दन दातुः षट्स्थानानि ॥३३॥ 'छन्देण' ' अणुजाणामि ' ' तहत्ति ' 'तुभंपि' 'वट्टए' एवं'। 'अहमवि खामेमि तुम' वचनानि वन्दनार्हस्य ।३४॥ पुरतः पक्षासन्ने गन्ता तिष्ठमानो निषीदना-ऽऽचमने । आलोचनाऽप्रतिश्रवणे पूर्वा ऽऽलापने चा-ऽऽलोचे ॥३६॥ तथोपदर्श-निमन्त्रण-खद्धादाऽदने तथाऽप्रतिश्रवणे । खद्धति च तत्र-गत किं त्वं तज्जात नो-सुमनाः ॥३६॥ नो स्मरसि ? कथां छेत्ता परिषदं भेत्ताऽनुत्थिताया कथयेत् । संस्तारक-पाद-संघटन-स्थाने उच्च-समासने चापि ॥३७॥ ईर्या-कु-स्वप्नोत्सर्ग-चैत्य-वन्दन-मुख-वत्रिका-वन्दका-ऽऽलोचनम् । वन्दनक-क्षमापना-वन्दनक-संवर-चतुश्च्छोभ-द्वि-स्वाध्यायः ॥३८॥ ईर्या-चैत्य-वन्दन-मुख-वस्त्रिका-वन्दनक-चरिम-वन्दनका-ऽऽलोचनम् । वन्दनक-क्षमापना-चतुश्च्छोभ-दिवसोत्सर्गो द्वि-स्वाध्यायः ॥३९॥ एनं कृति-कर्म-विधिं योक्तारश्चरण-करणा-ऽऽयुक्ताः । साधवः क्षपयन्ति कर्माऽनेक-भव-संचितमनन्तम् ॥४०॥ अल्प-मति-भव्य-बोधा-ऽथ भाषितं विपरीतं च यदत्र मया । तच्छोधयन्तु गीतार्था अनभिनिवेषिणोऽमत्सरिणः ॥४१॥
SR No.022336
Book TitleGuruvandan Bhashyano Chandobaddh Bhashanuvad
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1958
Total Pages202
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy