SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ૧૦૨ पदान्यष्ट-पश्चाशत् षट्-स्थानानि षड्-गुरु वचनान्याशातनास्त्रयस्त्रिंशत्। द्वौ विधी द्वा-विंशति-द्वारैश्चतुः-शतानि द्वि-नवतिः स्थानानि ॥९॥ वन्दनकं चिति-कर्म कृति-कर्म पूजा-कर्म विनय-कर्म । गुरु-वन्दन-पञ्चनामानि द्रव्यतो भावतो द्विधौघेन (द्विधोदाहरणानि)। शीतलकः क्षुल्लको वीर-कृष्णौ सेवकद्वयः पालकः शाम्बः । पञ्चैते दृष्टान्ताः कृति कर्मे द्रव्य-भावाभ्याम् ॥११॥ पार्श्व-स्थोऽवसन्नः कु-शीलः संसक्तो यथा छन्दः। द्वि-द्वि-त्रि द्वयनेक-विधा अवन्दनीया जिन-मते ॥१२॥ आचार्य उपाध्यायः प्रवर्तकः स्थविरस्तथैव रात्निकः । कृति-कर्म निर्जरा-ऽथ कर्त्तव्यमेतेषां पञ्चानाम् ॥१३॥ माता पिता ज्येष्ठ-भ्राताऽवमा अपि-तथैव सर्व-रात्निकः । कृति-कर्म न कारयेच्चत्वारः श्रमणा ऽऽदयः कुर्वन्ति पुनः ॥१४॥ व्याक्षिप्तं पराङ्मुखं च प्रमत्तं मा कदाचिद् वन्देत । आहारं निहारं कुर्वन्तं कर्तु-कामं च ॥१५॥ प्रशान्तमासनस्थं चोपशान्तमुपस्थितम् । अनुज्ञाप्य मेधावी कृति-कर्म प्रयुनक्ति ॥१६॥ प्रतिक्रमणे स्वाध्याये कायोत्सर्गे ऽपराधे प्राघुर्णके । आलोचने संवरणे उत्तमा-ऽर्थे च वन्दनकम् ॥१७॥ द्वयवनतं यथा-जातमावर्ता द्वादश चतुः-शिरस्त्रि-गुप्तम् । द्वि-प्रवेशमेक-निष्क्रमणं पञ्चविंशत्यावश्यकानि कृति-कर्मे ॥१८॥ कृति-कर्माऽपि कुर्वन भवति कृति-कर्म-निर्जरा-भागी । पञ्च-विंशतीनामन्यतरं साधुः स्थानं विराधयन् ॥१९॥
SR No.022336
Book TitleGuruvandan Bhashyano Chandobaddh Bhashanuvad
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1958
Total Pages202
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy