________________
પરિશિષ્ટ બીજું.
| श्रीगुरुवन्दन भाष्यनी संस्कृत - छाया
गुरुवन्दनमथ त्रिविधं तफिट्टा-छोभ-द्वादशा-ऽऽवत्तम् । शिरोनमनादिषु प्रथमं पूर्ण-क्षमा-श्रमण-द्विके द्वितीयम् ॥१॥ यथा दूतो राजानं नत्वा कार्य निवेद्य पश्चात् । विसर्जितोऽपि वन्दित्वा गच्छत्येवमेवात्र द्विकम् ॥२॥ आचारस्य तु मूलं विनयः स गुणवतश्च प्रतिपत्तिः । सा च विधि-वन्दनतो विधिश्चासौ द्वादशा-ऽऽवर्ते ॥३॥ तृतीयं तु छन्दनक द्विके तत्र मिथ आदिमं सकलसङ्घस्य । द्वितीयं तु दर्शनिनश्च पद-स्थितानां च तृतीयं तु ॥४॥ वन्दन-चिति-कृति-कर्म पूजा-कर्म च विनय-कर्म च । कर्तव्यं कस्य वा केन वाऽपि कदा वा कति-कृत्वः ॥५॥ कत्यवनतं कति-शिरः कतिभिर्वाऽऽवश्यकैः परिशुद्धम् । कति दोष-विप्रमुक्तं कृति कर्म कस्मात् क्रियते वा ? ॥६॥ पञ्च-नामानि पञ्चोदाहरणान्ययोग्य-पञ्चकं चत्वारोऽदातारः । चत्वारो दातारः पञ्च-निषेधाश्चत्वारोऽनिषेधा अष्ट कारणानि ॥७.। आवश्यक-मुखा-ऽनन्तक तनु-प्रेक्षा-पश्च-विंशतिर्दोषा द्वात्रिंशत् । षड्-गुणा गुरु स्थापना द्वयवग्रहो द्वि-षड्-विंशत्यक्षर गुरु-पञ्च-विंशतिः।