SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ आगमस्तवः (२) यस्तीर्थपेन जगदे भविनां हिताय, स्याद्वादलाञ्छनमयः कुमतैरबाध्यः। पं सूत्रतो गणधरा धृतसंयमाना मुत्यै बबन्धुरनचं सुखधारणाये॥१॥ (वसन्ततिलका) येनेष्टमापुरमिता असुमन्त आढ्या, ज्ञानाद्यनन्तगुणरत्नगणैः शिव द्राक्। यस्मै नतिं वितनुते जिनराट् सभायां, सर्वज्ञतामधिगतः सुरराजपूज्यः ॥२॥ वस्माजना अधिगताः कुमताध्वमूढाः, श्रद्धानबोधचरणत्रयमिद्धभावाः । तस्य प्रभावमसम जगदुर्गणेशा, " मत्यादितः प्रवरकेवलतोऽपि साक्षात् ॥ ३॥ यस्मिन् स्वरूपममलं जगतां समस्त-: - मुद्देशमुख्यविधयोऽपि सदा हिताल्याः। मान्यः स तं धरतु तेन शिवद्धिकोऽ(र)स्तु, -.. तस्मै नमोस्तु सत उच्चममोऽस्तु तस्थ ॥४॥ कैवल्यमस्तु विमला रुचिरस्तु तत्र, ... - मान्यत्पदं महिमभागित भाप्तमार्गे। कालादिकं निगदित वसुसङ्ख्यमध्यः, शुद्धागमस्य विधये भवभीतिमेदि ॥५॥ ... અર્થ તીર્થપતિ શ્રી જિનેશ્વર ભગવતે જીના ઉપકાર માટે અનેકાન્ત સ્વરૂપ કુમતિથી અખાધ્ય–અકાટય એ જે (આગમ) પ્રરૂપે છે. જે (આગમ)ને ગણકરભગવન્ત મુક્તિ માટે સંયમને ધારણ કરનારા એવા સાધુએ સુખે ધારણ કરે એ માટે સૂત્રથી मत्
SR No.022335
Book TitleShodashak Prakaran
Original Sutra AuthorN/A
AuthorChandansagar, Saubhagyasagar
PublisherJain Pustak Pracharak Samstha
Publication Year1957
Total Pages338
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy