________________
168
लोकप्रकाश का समीक्षात्मक अध्ययन
२५२. विशेषावश्यक भाष्य, भाग 1, गाथा 1234 की व्याख्या से उद्धृत । २५३. लोकप्रकाश, 3.418
२५४. 'सर्वसावद्यविरतिः प्रत्याख्यानमिहोदितम् ।
तस्याऽऽवरणाः प्रत्याख्यानावरणाः ।
तदावरणतः संज्ञा सा तृतीयेषु योजिता ।" - लोकप्रकाश, 3.419 २५५. 'आवृण्वन्तीत्यावरणाः, प्रत्याख्यानं सर्वविरतिलक्षणं, सावद्ययोगानुमतिमात्रविरतिरूपं प्रत्याख्यानमावृण्वन्तीति प्रत्याख्यानावरणा इति व्युत्पत्तेः सर्वविरतिरूपप्रत्याख्याननिषेधार्थ एवायं वर्तते ।' -विशेषावश्यक भाष्य भाग 1, गाथा 1234 की व्याख्या से उद्धृत
२५६. समज्वलयन्ति यतिं यत्संविग्नं सर्वपापविरतमपि ।
तस्मात् संज्वलना इत्यप्रशमकरा निरुच्यन्ते । । - लोकप्रकाश, 3.420
२५७. कषायपाहुड सुत्त, 8वां चतुःस्थान अर्थाधिकार, गाथा 71
२५८. वंसीजण्हुगसरिसी मेंढविसाणसरिसी य गोमुत्ती ।
अवलेहणीसमाणा माया वि चउव्विहा भणिदा । - कषायपाहुड सुत्त, 8वां चतुःस्थान अर्थाधिकार
गाथा72
२५६. किमिरागरत्तसमगो अक्खमलसमो य पंसुलेवसमो । हालिद्दवत्थसमगो लोभो वि चउव्विहो भणिदो । ।
- कसायपाहुड सुत्त, 8वां चतुःस्थान अर्थाधिकार, गाथा 73 २६०. (क) लोकप्रकाश, 3.429 (ख) प्रज्ञापना सूत्र, प्रमेयबोधिनी टीका, पद 14 सूत्र 1
‘आत्मन्येव स्थाने प्रतिष्ठितः आत्मप्रतिष्ठितः तथा च यदा खलु आत्मनैवाचरितस्य कर्मण ऐहिकं प्रति विनाशं बुद्ध्वा कश्चिद् विपश्चिदात्मने क्रुध्यति तदा स क्रोध आत्मप्रतिष्ठितो व्यपदिश्यते, तस्य क्रोधस्यात्मोद्देश्यकत्वादित्याशयः ।'
२६१. (क) लोकप्रकाश, 3.429 (ख) परस्मिन् - अन्यस्मिन् जने प्रतिष्ठितः समुत्पन्नः परप्रतिष्ठितः । यदा
परो जन आक्रोशादिना कोपमुदीरयति तदा तद्विषयक उपजायमानः क्रोधः परप्रतिष्ठितो भवतीति भावः । - प्रज्ञापना सूत्र, प्रमेयबोधिनी टीका, पद 14, सूत्र 1, प्रकाशन - श्री अखिल भारतीय श्वे. स्था. जैन शास्त्रोद्धार समिति, राजकोट, सौराष्ट्र
२६२. (क) लोकप्रकाश, 3.430 (ख) 'आत्मपरोभयप्रतिष्ठितः क्रोधो भवति, तथाहि - यदा स्वपरकृतापराधवशादात्म- परविषयकं क्रोधं कश्चित्करोति तदा स क्रोधस्तदुभयप्रतिष्ठितो व्यपदिश्यते ।" - प्रज्ञापना सूत्र, प्रमेयबोधिनी टीका, पद 14, सूत्र 1
२६३. (क) लोकप्रकाश, 3.432 (ख) 'यदा किल एषः स्वयं दुराचरणाक्रोशादिकञ्च कारणं विनैव निराधार एव केवल क्रोधवेदनीयोदयादुपजायते तदा स नात्मप्रतिष्ठितः आत्मना दुश्चरित्वाभावेन स्वात्मविषयत्वाभावात् नापि परप्रतिष्ठितः स क्रोधः । - प्रज्ञापना सूत्र, प्रमेयबोधिनी टीका, पद 14, सूत्र 1, कषायस्वरूपनिरूपणम् ।
२६४. षट्खण्डागम धवला टीका सहित, 1/1, 91, 24, पृष्ठ सं. 46 से 48
२६५. लोकप्रकाश, 3.436
२६६. कषायपाहुड सुत्त, 8वां चतुःस्थान अर्थाधिकार