________________
८८
सागारधर्मः।
शल्यत्रयोद्धरणे हेतुमाह- .
सागारो वाऽनगारो वा यनिःशल्यो व्रतीष्यते ।
तच्छल्यवत्कुमायानिदानान्युद्धरेद्धदः ॥ २ ॥ टीका-यद्यस्मात्कारणात् । इष्यते । कोऽसौ,व्रती। किंविशिष्टो,निःशल्यः । किंविशिष्टः सन्, सागारो वा अनगारो वा । अत्रेयं भावना-शल्यापगमे सत्येव व्रतसम्बन्धाद् व्रती मन्यते, न हिंसाधुपरतिमात्रव्रतसंबन्धात्। यथा बहुक्षीरघृतो गोमानिति व्यपदिश्यते बहुक्षीरघृताभावात् सतीष्वपि गोषु न गोमान्, तथा सशल्यत्वात् सत्वपि व्रतेषु न व्रती । यस्तु निःशल्यः स व्रतीति । तत्तस्मात् । उद्धरेत् निष्कासयेत्। कोऽसौ,व्रतार्थी। कानि,कुवायानिदानानि । कस्मात् , हृदो हृदयात्। किंवत् ,शल्यवत् शल्यानि यथा|॥२॥ शल्यसहचारीणि व्रतानि धिक्कुर्वन्नाह
आभान्त्यसत्यसायानिदानः साहचर्यतः ।
यान्यव्रतानि व्रतवद् दुःखोदर्काणि तानि धिक् ॥३॥ टीका-धिग् निन्द्यानि । कानि,तानि अव्रतानि व्रताभासानि। किंविशिष्टानि,दुःखोदर्काणि यतः दुःखमुदर्कमुत्तरफलं येषां तानि। यानि किं,यानि आभान्ति आभासन्ते। कानि,अवतानि। किंवत्, व्रतवद् व्रतानि यथा । कस्मात् , साहचर्यतः सहचारित्वात्।कैः,असत्यदृशा मिथ्यात्वेन मायया निदानेन च ॥३॥ . उत्तरगुणनिर्णयार्थमाह
पञ्चधाऽणुव्रतं त्रेधा गुणवतमगारिणाम् । शिक्षावत चतुर्धेति गुणाः स्युर्द्वादशोत्तरे ॥ ४ ॥ टीका-स्युः भवेयुः । के, गुणाः संयमविकल्पाः । केषाम्, अगारिणां गृहिणां । किंविशिष्टाः, उत्तरे मूलगुणानन्तरसेव्यत्वादुत्कृष्टत्वाच्च । कति, द्वादश । कथं, इति अनेन प्रकारेण । भवति । किं तत्, अणुव्रतं अणुव्रतापेक्षया लघुव्रतहिंसादि। कतिधा, पञ्चधा अस्य पञ्चधात्वं बहुमतत्वादिष्यते