________________
तृतीयोध्यायः ।
८३
क्व, धर्मे । किं कुर्वन्, नयन् प्रापयन् । कां, पत्नीं । किं तत्, प्रेम स्वस्मिन् धर्मे च स्नेहं । किंविशिष्टं, परमुत्कृष्टं । हि यस्मात्. ग्रंशयते तरां परिवारा- (दा) दतिशयेन प्रच्यावयति । काऽसौ, सा पत्नी । कं, पुरुषं । कस्मात् , धर्मात् । किंविशिष्टा सती, मुग्धा धर्मे मूढा धर्ममजानतीत्यर्थः । तथा विरुद्धा पुंसि धर्मे वा द्वेषिणीत्यर्थः । इदमत्र तात्पर्य धर्ममजानानो विरक्तश्च परिजनो नरं धर्मा प्रच्यावयति। ततोऽप्यतिशयेन तादृग्विधा गृहिणी तदधीनत्वाद्गृहिणो धर्मकार्याणाम् ॥२६॥
प्रेम परं नयन्नित्यस्य समर्थनार्थमाहस्त्रीणां पत्युरुपेक्षैव परं वैरस्य कारणम् ।
तन्नोपेक्षेत जातु स्त्री वाञ्छल्लोकद्वये हितम् ॥ २७॥ . टीका-भवति। किं तत् , वैरस्य कारण वैरस्य विरागताया हेतुः । अथवा वैरस्य विरोधस्य कारण। किविशिष्टं, परमुत्कृष्ट, । कासां, स्त्रीणां । किं तत् , उपेक्षैव अनादर एव, न तु वैरूप्यनिर्धनत्वादि। कस्य,पत्युभर्तुः। यत एवं तत्तस्मात् नोपेक्षेत, नोपेक्षणीयत्वेन पश्येत् । कोऽसौ, पुमान् । कां, स्त्री स्त्रियं कदा, जातु कदाचिदपि धर्माद्यनुष्ठानकाले । किं कुर्वन् , वांछन् अभिलषन्। किं तत् हितं सुखं सुखकारणं च ।क, लोकद्वयेऽपि इहलोके परलोके च ॥२७॥ ___ कुलस्त्रियाऽपि धर्मादिकमिच्छन्त्या भर्तृच्छन्दानुवृत्तिरेव कर्तव्येति प्रासङ्गिकी स्त्रिया: शिक्षा प्रयच्छन्नाह
नित्यं भर्तमनीभ्य वर्तितव्यं कुलस्त्रिया।
धर्मश्रीशर्मकीत्येककेतनं हि पतिव्रताः ॥ २८ ॥ टीका-वर्तितव्यं मनोवाक्कायकर्मभिराचरितव्यं । कया, कुलस्त्रिया कुलीननार्या । किं कृत्वा, भर्तृमनीभूय अभर्तमना भर्तृमना भूत्वा पतिचित्तानुवतनेनैव चिन्त्य वाच्यं चेष्टितव्यं च । कथं, नित्यं सर्वदा। हि यस्मात् । भवन्ति। काः, पतिव्रताः पतिसेवैव व्रतं प्रतिज्ञा शुभकर्मप्रवृत्तिर्वा यासां ता इत्यर्थः । किं भवति, धर्मेत्यादि-धर्मस्य पुण्यम्य, श्रियो विभूतेरित्याश्च, शर्मण