SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ • सागारधर्मः । आदिशब्देन छूतदर्शनादि । किं भवति, दोषोऽतिचारः । कस्य, पणोज्झिनः पण द्यूतमुझतीत्येवंकर. । किमर्थ, मागे वनोदार्थमपि मनोऽप रमयितुं प्रयुज्यमानं दोषः. कि पुनर्धनाद्यर्थ । कुतो, होमर्षोदयानत्वात् प्रमोदक्रोधोद्भवहेतुत्वात् । एतदपि समर्थ यतुमाह -हि यम्म द्भवति । कोऽसौ, कषायो रागद्वेषपरिणामः । कम्म अंडसे पापनिमित्तं । केन अञ्जसा परमार्थेन ॥१९॥ वेश्याव्यसनव्रतातिचारनिवृत्त्यर्थमाह___ त्यजे तौर्यत्रिकासक्तिं वृथाव्यां षिड्गसङातिम् । नित्यं पण्याङ्गनात्यागी तद्गेहगमनादि च ॥ २० ॥ टीका—वजेत् । कोऽसौ, पण्याङ्गनात्यागी वेश्या नवृत्तिव्रतः । किं किं तौर्य त्रकासक् िगीतनृत्यवाद्येषु सेवानिबन्धं । आसक्ति ग्रहणाच्चैत्यालयादौ धर्मार्थ गीतश्रवण न दोष इति लक्षयति । तथा वृथाट्यां प्रयोजनं विना विचरणां त्यजेत् । तथा षिड्गसङ्गतिं विटेः सह साङ्गत्यं त्यजेत् । षिड्ग इति पिट 'सिंट' अन दरे संटनं सिट अनादरः । सिटा अनादरेण गायति गच्छति वा । “ अन्यतोऽपि चेति" डः पृषोदरादित्वात्सस्य च षत्वं । तथा तद्नेहामनादि वेश्यागृहगमनसम्भाषणसत्कारादि त्यजेत् नित्यमित्यनेन सर्वदा । व्रते यत्नं कुर्यात् दुर्निवारत्वादित्युपदिशति ॥ २० ॥ चौर्यव्यसनमलोगदेशार्थमाहदायादाज्जीवतो राज-वर्चसाद्गृह्णनो धनम् ।। दाय वाऽपनुवानस्य क्काचौर्यव्यसनं शुचि ॥ २१ ॥ टीका-क, कस्मिन्देशे काले च । अचौर्यव्यसनं चौ रकापरिहारत्रतं । शुचि निरतिचारं भवति न कापीत्यर्थः । कस्य, पुसः किं कुर्वतो, गृह्णतः । स्वीकुर्वतः । किं तत्, धनं ग्रामसुवर्गादिद्रव्यं । कस्मात् , दायादात् दायं कुलसाधारण द्रव्यमादत्ते इति दायादो भ्रात्रादिम्तस्मात् । किं कुर्वतो जीवत । मृतस्य तु यथान्यायं स्वीकुर्वतो नास्ति दोषः । कस्माद्हतो, राज वर्चसात् नृपतेजसः न जातिकुलदेशकालाधनुरोधात् । तथा अपहनुवानस्य भ्रात्रादिभ्यः अपलपतः । कं, दायम् ॥ २१ ॥
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy