________________
तृतीयोध्यायः
: 1
७९
उच्चैर्विपदनुभूयते । कस्य, दशमुखस्य रावणस्य । कुतः, परदारतः परस्त्रीगमेना
भिलाषनिबन्धेन ॥ १७ ॥
1 व्यसनशब्द निरु क्तिद्वारेण द्यूतादेर्घोरदुरितश्रेयः प्रत्यावर्तन हेतुत्वं समर्थ्य तद्विरतस्य तत्समानफलत्वाद्धाद्युपव्यसनानामपि दूरपरिहरणीयतामुपदिशलि जाग्रत्तीत्रकषायकर्कशमनस्कारार्पितैर्दुष्कृतै
1
"
I
चैतन्यं तिरयत्तमस्तरदपि द्यूतादि यच्छ्रेयसः । पुंसो व्यस्यति तद्विदो व्यसनमित्याख्यान्त्यतस्तद्वतः कुर्वीतापि रसादिसिद्धिपरतां तत्सोदरीं दूरगाम् ॥ १८ ॥ टीका- आख्यान्ति व्यपदिशन्ति । के ते विदो विद्वांसः किं तत् द्यूतादिसप्तकं । किमाख्यान्ति, व्यसनं व्यसन मितिशब्देन व्यवहरन्तीत्यर्थः । कथं, तत् तस्मात् । यद्यस्मात्, व्यस्पति प्रत्यावर्तयति । किं तत् द्यूतादि । कान्, पुंसः पुरुषान् । कस्मात्, सः अकल्यणं प्रापयतीत्यर्थः । किं कुर्वत्, तिरयत् छादयत्। किं तत्, चैतन्यनन्तस्तत्त्वं । कैः दुष्कृतः पापैः । किंविशिष्टैः, जाग्रदित्यादि, जाग्रद्भिर्नित्योदितै तीनै दुर्निवारैः कमाये: क्रोत्रादिभिः कर्कश - कर्म सम्पादनो मनक रश्चित णित्रानं तेनार्पितेरात्मना संयोजितैः । किं कुर्वदप, तराप अतिक्रामत् । किं तत्, तमो मिथ्यात्वं । किं पुनर्मिथ्यात्वे विव-मानमित्यपिशब्दार्थः । यत एव तत एतस्मात् कारणात् कुर्वीत विदधीत । कोऽसां, तद्रः द्यूतादिविरतिं प्रतिपन्नः । कां रसादिसिद्धिपरतामपि, न परं द्यूतादिपरतामित्यपिशब्दार्थ । विशिष्ट, दूरगां दूरवर्तिनीं । किंविशिष्टां, यतस्तत्सोदरीं द्यूतादिव्यसनसदृशीं, दुरन्तदुष्कृतबन्धश्रेयः प्रत्यावर्तन हेतुत्वाविशेषात् । रसादीत्यादिशब्देना ज्ञ्जनगुटिकापादुका विवरप्रवेशादि गृह्यते ॥ १८ ॥ द्यूतनिवृत्त्यतिचारमाह—
I
दोषो होढाद्यपि मनो - विनोदार्थं पणोज्झिनः । • हर्षामर्षोदयाङ्गत्वात् कषायो इसेऽञ्जसा ।। १९ ॥
टीका - भवति । किं तत्, होढादि । होढा परस्परस्पर्धया धावनादि