________________
१८
सागारधर्मः ।
किं तत्, अगालनमस्रावणं । कस्य, अम्बुनो जलस्य । कथं, मुहूर्तयुग्मोर्ध्वं घटिकाचतुष्टयादुपरि । क, तहने गालितजलपाननिष्ठायां । वाशब्दास्त्रयोऽपि परस्परसमुच्चये। तथा नार्च्य। किं तत्, अम्बुनो गालनं । केन, दुर्वाससा अल्पसच्छिद्रजर्जरा दिवस्त्रेण । तथा नार्च्यः । को सौ, न्यासः स्थापनं । कस्य, अम्बुनः । किंविशिष्टस्य, गालितशेषितस्य वस्त्रस्त्रावितादुरितस्य क्क, निपाने जलाशये । किं विशिष्टे, अन्यत्र स्वाधारजलाशयादन्यस्मिन् । अथ66 पंचुंबरसहियाई सत्तत्रि वसणाइ जो विवज्जेइ | " सम्मत्तविसुद्द मई सो दसणमावओ भणिओ ॥
"
: इति वसुनन्दिसैद्धान्तिमते ॥ १६ ॥
1 दर्शनिकस्य द्यूतादिव्यसननिवृत्तिमुपदे तेषामिह मुत्र चापायावद्यप्रायत्वमुदाहरणद्वारेण व्याहरन्नाह—
द्यूता जो बकस्य पिशितान्मद्यादू वि चारोः कामुकया शिवस्य चुरया यह ह्मदत्तस्य च । पापद्ध परदारतो दशमुखस्यो श्चैरनुश्रूयते
"
द्यूतादिव्यसनानि घोरदुरिता न्युज्झेत्तदा यस्त्रिधा ॥ १७ ॥ टीका-उज्झेत् त्यजेत् । कोऽसा, अर्थ रुद्रती गृही। कथं त्रिधा मनोवाक्कायक्कृतकारितानुमतैः । कानि, द्यूतादीनि व्यसनानि । द्यूतमांसमद्यवेश्याचौर्यपापर्द्धिपरदारोपसेवनानि । किंविशिष्टानि, घोरदुरितानि घोराणि दुर्गतिदुखकारणानि दुरितानि पापानि येभ्यस्तानि । कथं तत्तस्मात्। यद्यम्मादनुश्रूयते वृद्धपरम्परया आकर्ण्यते कासौ, विपत् । कथम्भूता । उच्चैः प्रकृष्टा । कस्मात्, द्यूतात् द्यूतक्रीडनात् । कस्य, धर्मतुजो धर्मपुत्रस्य युधिष्ठिरस्य । तथोचैर्विपदनुश्रूयते । कस्य, बकस्य बकनाम्नो राज्ञः । कस्मात्. पिशितात् । मांसभक्षणात् । तथोच्चैर्विपदनु श्रूयते । केषां यदूनां यदोरपत्यानां यादवानां । कस्मात्, मद्यात्। मद्यपानात् । तथा उच्चैर्विपदनुश्रूयते । कस्य, चारोः चारुदत्तनाम्नः श्रेष्ठिनः । कया, कामुकया वेश्योपसेवनया । तथा उच्चैर्विपदनु श्रूयते । कया, चुरया चौरिकया । कस्य, शिवभूतिनाम्नोद्विजस्य । तथा उच्चैर्विपदनु श्रयते । कस्य, ब्रह्मदत्तनाम्नोऽन्त्यचक्रवर्तिनः । कया, पापद्ध आखेटकेन । तथा
1
"