________________
तृतीयोध्यायः ।
७७. यति । तथा नार्हति न कर्तुं योग्यो भवति । कोऽसौ, व्रती मधुमासमद्येभ्योतिशयेन निवृत्तः। कं, मध्वादिप्रयोग माक्षिकमांसमद्योपयोग केषु, बस्त्यादिषु बस्ति कर्मपिण्डप्रदाननेत्राञ्जनसेचनलूताग्रासादिषु, किं पुनः स्वास्थ्यानुवृत्तिबाजीकरणादिविधिप्वित्यपिशब्दार्थः ॥ १३ ॥ पञ्चोदुम्बरविरत्यति वारपरिहारार्थमाह- ..
सर्व फलमविज्ञातं वार्ताकादि त्वदारितम् ।
तद्वब्रह्मादिसिम्बीश्च खादेनोदुम्बरवती ॥ १४ ॥ टीका-न खाइन्न भक्षयेत् । कोऽसौ, उदुम्बरवती पिप्पलादिफलनिवृत्तः किंतत् , फलं सर्व । किंविशिष्टम् , अविज्ञ तमज्ञातनाम । तथा न खादेत्। किं नत् ,वा कादि। आदिशब्देन कचरबदरपूगफलादि। किंविशिष्टम् ,अदारितमभिन्नं अशोधितमध्यमित्यर्थः । तथा भल्लादिसिम्बी: भल्लराजमाषप्रमुखफलिका न ख देत् । किंवत्, तद्वत् अदा रिता इत्यर्थः ॥ १४ ॥ __ अनस्त मे भोजनातिचारमाह. मुहूर्तेऽन्त्ये तथाऽऽद्येऽहो बल्भा नस्तमिताशिनः ।
गदच्छिदेऽप्याम्रघृता-धुपयोगश्च दुष्यति ॥ १५ ॥ टीका-दुष्यति दोषो भव ते। कोऽसौ, वल्भा भोजनं । क, मुहूर्ते घटिका द्वये । कस्य अहो दिनस्य । किंविशिष्ट, अन्त्ये पर्यन्तवर्तिनि। तथा आधे प्रथमे । कस्य, अनस्त मिताशिनः अनस्त मते सूर्येऽश्नातीत्येवंव्रतस्य । तथा दुष्पति । कोऽसौ, आम्रवृतधुपयोगः चूतचारचोचमोचादिफलानां घृतक्षीरे क्षुरसादीनां च सेवनं । कस्यै, गदच्छिदे रोगनिवृत्त्यर्थ, किं पुनः स्वास्थ्यानुवृत्त्याद्यर्थमित्यपिशब्दार्थः ॥ १५ ॥
जलगालनवतातिचार निवृत्त्यर्थमाहमुहूर्तयुग्मोर्ध्वमगालन वा दुवाससा गालनमम्बुनो वा। अन्यत्र वा गालितशेषितस्य न्यासोनिपानेऽस्य न तद्वतेऽWः ॥१६॥ टीका-अर्च्य इति लिङ्गविपरिणामेन सम्बन्धः । न अर्घ्य निन्द्यमित्यर्थः।