________________
सागारधर्मः ।
जायन्तेऽनन्तशो यत्र प्राणिनो रसका यिकाः । सन्धानानि न वल्भ्यन्ते तानि सर्वाणि भाक्तिकाः ॥
तथा त्यजेत् । किं तत्, दधितक दधि च मथितं च । किंविशिष्ट, पुपितं घोषित अहोरा त्रिद्वयमतिक्रान्तं । तथा त्यजेत् कां जिंक, धान्याम्लं, मनुष्पमिव जात् । अपिशब्दाद्व्यहोषितं च अन्यथा उक्त विपर्यये । भवति । कोsसौ, मद्यत्रतमलः मद्यविरत्यतिवारः ॥ ११ ॥
७६.
मांसविरत्यतिचारानाह
―
चर्मस्थमम्भः स्वच हिंग्वसहत चर्म च ।
सर्वं च भोज्यं व्यापन्नं दोषः स्यादाभिषवते ॥ १२ ॥ टीका - स्यात् भवेत् । किं तत्, चर्मस्थमम्भः प्रमुखमुपयुज्यमानं । किं स्यात्, दोषोऽतिचारः । क आमिषत्रते मांसविरतौ प्रतिपन्नायां । किं किं तदित्याह - अम्भो जल, स्नेहश्च घृतादिकं दोषः स्यात् । किंविशिष्टं, चर्मस्थं दृत्यादिस्थ जलं कुतुपा दिस्थं च घृतादिकमुपयुज्यमानं । एतेन खट्टिकादिस्थवचटिकादिस्थचूतफलादीनां चर्मोपनद्धचालनीशूर्पटिकाद्युपस्कृतकणिका दीनां च त्याज्यतामुपलक्षयति । तथा हिंगु रामठं दोषः स्यात् । किंविशिष्टम्, असंहृतचर्म असंहृतं स्वम्वभावेनापरिणामितं चर्म येन त्त् ' असंवृत में ' ति वा पाठः । तत्र चर्मणा छादितं चर्मणाद्धं प्रसारितं वा राम्ठं न गृह्णीयादिति भावः । उपलक्षणमेतत् । तेन तथाभूतं लवणाद्यपि । तथा भोज्यं भक्तघृतादि सर्व । किंविशिष्टं व्यापन्न कुथिंत स्वादचलितमिति यावत् ॥ १२ ॥
9
मधुव्रता तिचार निवृत्त्यर्थमाह
प्रायः पुष्पाणि नाश्नीयान्मधुवतविशुद्धये ।
।
वस्त्यादिष्वपि मध्वादि - प्रयोग नार्हति व्रती ॥ १३ ॥ टीका - नाश्नीयात् न भक्षयेत् मधुविरतः । कानि, पुष्पाणि । किमर्थ मधुचतविशुद्धये क्षौद्रविरत्यतिचार निवृत्त्यर्थं । कथं, प्रायः तेन मधूकभल्लातकपुष्पाणां शक्यशोधनत्वान्नात्यंतनिषेधः । शुष्कत्वान्नागकेसरादीनामपीति लक्ष