SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ तृतीयोध्यायः । ७५ स्ववर्णकुलव्रतानुरूपा । किमर्थ, तनुस्थित्यै शरीरवर्तनार्थ न विषयोपसेवनार्थ एवं विधलक्षणो दर्शनिको नाम श्रावको मन्यते ॥ ७८ ॥ अथ मद्यादिव्रतोद्योतनार्थ तद्विक्रयादिप्रतिषेधार्थमाहमद्यादिविक्रयादीनि नार्यः कुर्यान कारयेत् । न चानुमन्येत मनो-वाकायैस्तद्वतद्युते ॥ ९ ॥ टीका-न कुर्यात् । कोऽसौ, आर्यो दर्शनिकः । मद्यादिविक्रयादीनि मद्यादीनां मद्यमांसमधुनवनीतप्रभृतीनां विक्रयादीनि आदिशब्दात्सन्धानकसंस्कारोपदेशाधुपादानं । तथा न कारयेत् । न चानुमन्येत नाप्यनुमतिं दद्यात् । कैः, मनोवाक्कायैः मनसा वाचा कायेन च । किमर्थ तबताते मद्यविरत्याद्यष्टमूलगुणनिर्मलीकरणार्थम् ॥ ९ ॥ यच्छीलनान्मद्या दिव्रतक्षति स्य त्तदुपदेशार्थमाह भजन्मद्यादिभाजस्त्री-स्तादृशैःसह संसृजन् । भुक्त्याऽऽदौ चति साकीर्ति मद्यादिविरतिक्षतिम् ॥ १० ॥ टीका-एति गच्छति । कोऽसौ. व्रती पुमान् । कां, मद्यादिविरतिक्षतिम् अष्टमूलगुणहानि । किंविशिष्टां, साकीर्ति वाच्यतासहितां । किं कुर्वन् , भजन सेवमानः । काः, स्त्रीः। किंविशिष्टाः, मद्यादिभाजो मद्यमांसादिसेविनीः। . न केवलं ता भजन संसृजश्च संसर्ग कुर्वन् । कैः सह, तादृशैर्भद्यादिमाग्भिः पुम्भिः । क, भुत्यादौ भोजनभाजनासनादौ ॥ १० ॥ ___ एवं सामान्यतो मूलव्रतातिचारनिवृत्तिमभिधाय मद्या दिव्रतातिचारनिवृत्यर्थमाह सन्धानक त्यजेत्सर्व दधि तक्रं यहोषितम् । काञ्जिकं पुष्पितमपि मद्यवतमलोऽन्यथा . ११ ॥ टीका त्यजेत् । कोऽसौ, दर्शनिकः । किं तत् , संधानकं । किंविशिष्ट, सर्व । एतेन काञ्जिकवटकादेरपि हेयत्वं दर्शयति । उक्तं. च-- १ मद्यादिस्वादिगेहेषु पानमन्त्रं च नाचरेत् । तदामत्रादिसम्पर्क न कुर्वीत कदाचन।
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy