SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ तृतीयोध्यायः। दुर्दृश्याभिभवात् दुर्लेश्या कृष्णनीलकापोतीनामन्यतमया अभिभवः . कुतश्चिन्निमित्ताच्चेतनशत्तेस्त दृक्मकारोवोधस्तस्माद्धे तोः तं वाऽऽश्रित्य । न केवलं तथा भवन् । स्खलन्नपि अतिच रं ग ठंश्च अनभ्स्त त्व संयमस्य दुर्धरत्वाद्वा मनसः । क्व, गुणे । किंविशिष्ट, क्व.पि मद्यवि त्यादीनामन्यतमे न सर्वत्र ॥ ४ । दर्शनिकादीनामा स्वस्व नुष्ठानादाढाव्यत एव दर्शनिकादिव्यपदेशः स्याद्भाव स्तु पर्वपूर्वोऽसा व त बोधयन्नाह तद्वर्शनिकादिश्च स्थैर्य रवे वे व्रतेऽवजन ।। लभते पूर्वमेवार्थाद्वयपदेशं न तृत्तरम् ॥ ५ ॥ टीका-लभते । कोऽसौ. दर्शनिक दिश्च दर्शनिक व्रतिकादिरपि श्रवकविकल्पः । कं, व्यपदेशं सज्ञां । किं विशिष्ट, पूर्वमेव प्राक्तनमेव । न तु न पुनः । उत्तरं परापेक्षया परं । कस्म त् , अर्थात् परम.र्थतो व्यवहारादुत्तमपि लभते । किंवत् , तद्वत् नैष्ठिकमात्रवत् । किं कुर्वन् , अव्रजन् अगच्छन् । किं तत् , स्थैर्य स्थित कचित्कदाचित्कथंचिदचलनम् । क, स्वे से व्रते निरतिचाराष्टमूलगुणादिलक्षणे ॥ ५ ॥ एतदेव समर्थयितुमाह प्रारब्धो घटमानो निष्पन्नश्चाहतस्य देशयमः ।। ___ योग इव भवति यस्य त्रिधा स योगीव देशयमी ॥६॥ टीका- भवति। कोऽसौ, स देशयमी श्रावकः । कतिधा, त्रिधा त्रिप्रकारः। क इव, योगीव यथा प्रारब्धयोगो घटमानयोगो निष्पन्नयोगश्चेति नैगमादिनयापेक्षया त्रिविधो योगी तथा प्रारब्धदेशसंयमो घटमानदेशसंयमो निष्पन्नदेशसंयमश्चेति त्रिविधः श्रावकोऽपि स्य दित्यर्थः । यस्य किं, यस्याहतस्य जिनकशरणस्य सतो भवति । कोऽसौ. देशयमो देशसंयमः । किंविशिष्टः, प्रारब्ध उपक्रान्तः, तथा घटमानः सम्पद्यमानः, तथा निष्पन्नः पर्यन्तं प्राप्तः, क इव, योग इव समाधियथा ॥ ६ ॥
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy