SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ .. सागारधर्मः। दर्शनिकोऽथ व्रतिकः सामयिकी प्रोषधोपवासी च। सचित्तदिवामैथुन-विरतो गृहिणोऽगुयमिषु हीनाः षट् ॥२॥ अब्रह्मारम्भपरि-ग्रहविरता वर्णिनस्त्रया मध्याः ।। अनुमतिविरतादिष्टवि-रतावुभौ भिक्षुको प्रकृष्टौ च ।३॥ युग्मं । टीका-अथशब्दोऽत्रानन्तर्यार्थः प्रत्येक योज्यः । भवन्ति । के, श्रावकाः। कति, षट् । किविशिष्टा भवन्ति, हीना जघन्याः । केषु मध्ये, अणुर्यामषु । श्रावकेषु न केवलं हीनाः गृहिणश्च। कः कः, दर्शनिकोऽथानन्तरं व्रतिकस्ततः सामयिकी तदनु प्रोषधोपवासी तदन-तरं सचित्तविरतोऽपि दिवामैथुनविरतश्च। भवन्ति । के ते, त्रय । किंविशिष्ट', मन्याः अणुय मषु मध्ये मध्यमाः । पुनःकिं व शट', वर्णिनो ब्रह्मचारिणः । कति, त्रयः । किमाख्या, अब्रह्मारम्भपरिग्रहविता अब्रमविरतः, आरम्भविरतः परिग्रहविरतश्च । सदनन्तरं भवतः । को, उभो । विशिष्टौ, प्रकृष्टौ अणुयमिषु मध्ये उत्कृष्टो । पुनः किंविशिष्टो, भिक्षुको। अल्पा भिक्षा यत्यपेक्षया ययोस्तौ। किमाख्यौ, अनुमतिविरतोद्दिष्टवि तौ ॥ २३ ॥ नैष्ठिकोऽप यादृशः सन् पाक्षिकव्यपदेशमेव लभते तादृशं दर्शयति दुर्लेश्याभिभवाज्जातु विषये क्वचिदुत्सुकः। स्खलनपि कापि गुणे पाक्षिकः स्यान्न नैष्ठिकः ॥ ४ ॥ टीका-स्याद्भवत् गृही। किविशिष्टः, पाक्षिको न नैष्ठिकः । कविशिष्टः सन्, उत्सुकः सोत्कण्ठ भिलाषः क्व, विषये इन्द्रियार्थे । किंविशिष्टे, क्वचित् कामिन्यादीनामन्यतमे न सर्वत्र । कदा, जातु कदाचिन्न सर्वदा। कस्मात् , १ षडत्र गृहिणो ज्ञेयास्त्रय स्युर्ब्रह्मचारिणः । भिक्षुको द्वौ तु निर्दिष्टा तत: स्यात्सर्वतो यतिः । आद्यास्तु षड् जघन्या. स्युमध्यमान्तदनु त्रयः । शेषौ द्वावुत्तमावुक्तौ जैनेषु जिनशासने ।।
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy