________________
يعرق
तृतीयोध्यायः ।
रञ्जिता योगप्रवृत्तिः सैषा भावतः, द्रव्यतस्तु शरीरच्छविर्लेश्या । सा च द्वितय्यपि कृष्णादिभेदेन षोढा, कृष्णा नीला कापोती पीता पद्मा शुक्ला चेति । प्रशस्ता लेश्या यस्यासौ सुलेश्यः प्रकृष्टः पाक्षिकापेक्षया सुलेश्यः । सुश्यतरः अथवा सर्वेऽपि यथोत्तरं विशुद्धतरलेश्याः स्युः ॥ १ ॥
दश निकादीनुद्दिशं तेषां गृहित्वब्रह्मचारित्वभिक्षुकत्वानि जघन्यमध्यमो - तमत्वाच्च विभक्तुमार्याद्वयमाह
निर्मूलस्कन्धयोश्छेत्तुं भावाः शाखोपशाखयोः । उच्च पतितादाने भावलेश्या फलार्थिनाम् ॥ षट्षट् चतुषु विज्ञेयास्तिस्रस्तिस्रः शुभास्त्रिषु । शुक्ला गुणेषु षट्स्वेका लेश्या निर्लेश्यमन्तिमम् ॥
रागद्वेषग्रहाविष्टो दर्ग्रहो दुष्टमानसः । क्रोधमानादिभिस्तीग्रस्तोऽनन्तानुबन्धिभिः । निर्दयो निरनुक्राशो मद्यमांसादिलम्पट : 'सर्वदा कदनामक्तः कृष्णलेश्यान्वितो जनंः कोपी मानी मायी लोभी । रागी द्वेषी मोही शोकी । स्रिः क्रूरचण्डश्रौरो । मूर्खः स्तब्ध: स्पर्द्धीकारी ॥ निद्रालु: कामुको मन्दः कृत्याकृत्याविचारकः । महामूच्छ महारभ्भो नीललेश्यो निगद्यते ।।
शोकभीमत्सगसूयापर निन्दापरायणः । प्रशंसति सदाऽऽत्मानं स्तूयमानः प्रहृष्यति ।। वृद्धिहानी न जानाति न मूढः स्वपरान्तरम् । अहङकारग्रहग्रस्तः समस्तां कुरुते क्रियाम ॥
श्लाघितो नितरां दने रणे मत्तुम पीहते । परकीययशोध्वंसी युक्तः कापोतले श्यया ।। समदृष्टिरविद्वेषो हताहितविवेचकः । वदान्य: सदयो दक्षः पीतलेश्यो महामनाः । शुचिदनरतो भद्रो विनतात्मा प्रियंवदः । साधुपजायतः साधुः पद्मलेश्यो नयक्रियः ।। निर्णदानोऽहंकार पक्षपातोज्झितोऽशठः । रागद्वेषपराचीन: शुक्ललेश्य: स्थिराशयः । तेजः पद्मा तथा शुक्ला लेश्यास्तिस्रः प्रशस्तिकाः। संवेगमुत्तमं प्राप्तः क्रमेण प्रतिपद्यते ॥