SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ द्वितीयोध्यायः । ६९ टीका-विस्तारयोद्विपुलीकुर्यात् । कोऽसौ, कीर्तिविस्तारणाद्यतो यशःप्रसा रणतत्परः । कान, गुणान् दानसत्यशौचशीलादीन् । किंविशिष्टान् , परासाचारणान् अनन्यसदृशान् । पुनः किंविशिष्ट न् , गुप्यप्रगप्यान् गुणवद्भिः प्रकर्षण माननीयान् । पुनरपि किंविशिष्ट न् अघमर्षणान् पापविध्वंसिनः ।।८६॥ एवं विधाचारपरस्य श्रावकस्योत्तरोत्तरभूमिकाश्रयणेन सकलविरतिपदाधिरोहणविधिमुरादिशति सैषः प्राथमकल्पिको जिनवचोऽभ्यासामृतेनासकनिर्वेद ममावपन् शमरसोद्गारे द्धा विभ्रति । पार्क कालिकमुत्तरोत्तरमहान्त्यतस्य च फला न्यास्त्राघोद्यतशक्तिरुद्धचरितप्रासादमार हतु ।। ८७॥ टीका-आरोहतु चटतु । कोऽसौ, सैष स एवेत्यर्थः पादपूरणेऽत्र सेर्लोपः। कोऽसौ, प्राथमकलिकः प्रारब्धदेशसंयमः। कमारोहतु, उद्धचरितप्रासाद सल्ले वनान्तयति व मसौध । किविशष्टः सन्, उद्यतशक्तिरद्भूनसामर्थ्यः । कि कृत्वा, आस्वाद्यानुभूय कानि, चर्याफलानि दर्शनिकादिप्रतिमाफलानि कस्य, एतस्य निर्वेदमस्य । किंविशिष्टानि, उत्तरोत्तरमहान्ति यथोत्तरं पृथूनि। किं कुर्वन्ति, बिभ्रति धारयन्ति । किं, पाकमात्मीयपरिणति परिपाकं च । किविशिष्टं, कालिकं कालकृत । पुनः किंविशिष्टं, शमरसोद्ग रो र शमः प्रशमसुख स एव रसो रसनेन्द्रियग्राह्यो गुणस्तस्योद्ग रोऽभिव्यक्तिस्तेनोडुरंउत्कटं सू एव वा उद्धरो यत्र । किं कुर्वन् , आवपन् सिञ्चन् पोषयन् । के, निर्वेदद्रुम संसारशरीरभोगवैराग्यवृक्ष । केन, जिनवचो भ्यासामृतेन जिनागमभावनापीयूषेण । कथम, असकृतभीक्ष्णमिति भद्रम् ॥ ८७ ॥ इत्याशावरविरचितायां स्वोपशधर्मामृतसागारधर्मदीपिकायां भव्यकुमुदचन्द्रिकासक्षायामा देत एकादशः प्रक्रमाञ्च द्वितीयोऽध्यायः समाप्तः ॥ २॥
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy