________________
६८
सागारधर्मः।
मतिप्रसङ्गेन । स्वगता परगता वा यथाकथञ्चिक्रियमाणा हिंसा न धर्माय स्यात् । किं तर्हि, पातकसम्भगयैवेति प्रतिद्यमानैर्यथाशक्ति तत्परित्यागे धर्मार्थिभिः सन्ततं यतितव्यमित आप्तयुक्तोपनिषत् ॥ ८३॥ अथ पाक्षिकस्य दृग्विशुद्ध्यर्था लोकानुत्त्यांश्च क्रिया: कृत्यतयोपदिशति
स्थूललक्षः कियास्तीर्थ यात्राद्या दृम्किशुद्धये ।
कुर्यात्तथेटभोज्याद्याः प्रीत्या लोकानुवृत्तये ॥ ८४ ॥ - टीका-कुर्यात् । कोऽसौ स्थूललक्षः स्थूलं व्यवहारं लक्ष त्यालोचयतीति स्थूललक्षो व्यवहारप्रधानो बहुप्रदश्च गृही। काः, क्रियाः। किंविशिष्टाः तीर्थयात्राद्याः तीर्थान्यूजलन्तादीनि पुण्यपुरुषाध्युषितस्थानानि तेषु यात्रा आद्या यासु ताः । किमर्थ, दृग्विशुद्धये सम्यक्त्वनिर्मलीकरणार्थ । तथा स्थूललक्षः क्रियाः कुर्यात् । किंविशिष्टः, इष्टभोज्याद्याः इष्ट : सधर्माण:स्वजना मित्रादयो भोज्यन्तं स्वगृहे भोजन क र्यन्ते यस्यां सा इष्टभोज्या लिया, सा आद्या आसु अतिथि पूजनभूतबल्या दिक्रियासु ताः । कया, प्रीत्या हर्षेण नोद्वेगेन । किमर्थ, लोकानुत्तो लोकचिन्त वर्जनार्थम् ।। ८४ ।।
श्रेयोऽर्थिनः कीर्तेरप्यर्जनीयत्वमाह__अकीर्त्या तप्यते चेतश्चेतस्तापो शुभास्रवः । ___ तत्तत्प्रसादाय सदा श्रेयसे कीमिर्जयेत् ॥ ८५॥
टीका-तप्यते संक्लिश्यते । किं तत् चतश्चित्तं । कया, अकीर्त्या अयशसा । भवति च । कोऽसौ, चेतस्तापो मनःकालुष्य। किंविशिष्टो,ऽशुभा स्रवः पापहेतुः । यत एवं तत्तत्मात्कारणात् । अर्जयेत् उपार्जयेत् । गृही। कां, कीर्ति । कथं, सदा । कस्मै, तत्रासादाय चेतःप्रसत्त्यर्थम् । कस्मै तत्ासादः, श्रेयसे । अथवा श्रेयसे । पुण्यकारणाय तत्प्रसादायेति व्याख्येयम् । ८५ - कीयुपाजनोणयमाह
परासाधाणान्गुण्यप्रगण्यानघमर्षणान् । गुणान् विस्तारयेन्नित्यं कीर्तिविस्तारणोद्यतः ॥ ८६ ॥