________________
द्वितीयोध्यायः। टीका-त्यजेत् परिहरेत् । कौऽसौ, सुधीः शास्त्रबलेन हिंसायाः फलमेसदिति निश्चितमतिः । कां, हिंसा प्राणातिपातं । किंविशिष्टां, साङ्कल्पिकी अमुं जतु मांसाद्यार्थित्वेन हन्मीति सङ्कल्पपूर्विकां । आरम्भजा तु हिंसाऽशक्य प्रत्याख्याने ति तत्र यतनामेव कुर्यादिति भावः । व सति, आरम्भेऽपि कृष्या दिकर्मण्यपि प्रवर्तमानः । कथं, सदा नित्यं । हि यस्मात् भवति । कोऽसौ, धीवरो मात्स्यिकः किं विशिष्ट: उच्चः पापः उत्कृष्टपातकी। किं कुर्वन्नपि, बहून्मत्स्यान् हनिष्य मीत्यभिध्यानेन प्रवृत्तोऽमारयन्नपि । कस्मात् , कर्षकात् कर्षणप्रवृत्तात् किं कुर्वतो, नतोऽपि देवब्राह्मणकुटुम्बाद्यर्थ धान्यमुत्पादयिध्यामीति अभिध्यानविशेषेण प्रवत्ताहूनपि मारयतः ॥ ८२ ॥ ... - परैविधेयतया व्यवस्थाप्यमानं हिंस्रादिप्राणिनां वधं प्रतिविधातुमाह
हिंस्रदुःखिसुखिप्राणि-घातं कुर्यान्न जातुचित् । । अतिप्रसङ्गश्वभ्रार्ति-सुखोच्छेदसमीक्षणात् ॥ ८३ ॥
टीका - न कुर्यात् श्रेयोऽर्थी कं, हिंसदुः खिसुखिप्राणिघातं । कथं, जातुचित् कदाचिदपि । कुतः, अती.त्यादि-हिंस्रा व्याघ्रादयः । अत्र केचिदाहुः, हिंस्रजीवा हन्तव्याः । हिंसे ह्ये हस्मिन्हते भूयसां रक्षा कृता भवति । ततश्च धर्माधिगमः पापोपरमश्च स्यात् । तदयुक्तमतिप्रसङ्गात् । सर्वेषां प्राणिनां हिं स्रतया हन्तव्यतानुषङ्ग त् । तथा व लाभमिच्छतां तथावादिनां मूलोच्छेदः स्यात् । न च बहुरक्षणाभिप्रायेणापि हिंस्रं हिंसतो धर्मः पापोच्छेदो वा युज्येत । दयामूलत्वात्तयोः । यच्च संसारमोचकाःप्रचक्षते दुःखिनो जीवा हन्तव्यास्तेषां विनाशे दुःखविनाशसम्भवादिति; तदप्ययुक्त । तेषां स्वल्पदुःखानां निहतानां नरकेऽनन्तदुःखे संयोजनाया दुर्निवान्त्वात्। अन्ये त्वाहुः-सुखिनो हन्तव्याः यतः संसारे सुख दुर्लभ । सुखिनश्च हताः सुखिन एव. भवन्तीति तदप्यसकतं । सुखिनां हन्यमानानां दुःखावेशेन सुखोच्छेदम्यावश्यम्भावात् । दुःखमृत्युना च दुर्ध्या नानुसन्धान हुन्तदुर्गतिदुःखावर्तनिर्वर्तनात् । तदल