________________
सागारधर्मः।
टीका-यस्येत् प्रयतेत । सद्गृही। किं कर्तु, जनयितुम् अपूर्वानुत्पादयितुं । कान् साधून । किंवत् , अपत्यवत् पुत्रान्यथा । किं कर्तुम्, अनुबध्दं सन्तत्या प्रवर्तयितुं । कं, जिनधर्म । किंविशिष्टं, जगद्वन्धु लोकानामुपकारकं । तथा यस्येत् । किं कर्तुम् , उत्कर्षयितुम् उत्कृष्टान् कर्तुं । कान् वर्तमानान् यतीन्। कै,-र्गुणैः श्रुज्ञानादिभिः । जिनधर्ममित्यादि पूर्ववदत्रापि योज्यम् ॥७१॥
सम्प्रति पुरुषाणां दुष्कर्मगुणत्वाद्गुणातिशया सिद्धेर्दर्शनात्तदुत्पादने निष्फल: प्रयत्न इति गृहिणां मनोभङ्गनिषेधार्थमाह--
श्रेयो यत्नवतोऽस्त्येव कलिदोवाद्गुणद्युतौ । . असिद्धावपि तत्सिद्धौ स्वपरानुग्रहो महान् ॥ ७२ ॥
टीका-अस्त्येव नियमेन भवति । किं तत् , श्रेय. पुण्यं । कस्य, यत्नवतः प्रयतमानस्य गृहस्थस्य · कस्मिन्विषये, गुणद्युतौ गुणा तिशयशा लिनां विषये। कस्यां सत्याम् ,असिद्धावपि आवृत्या गुणहुतावनिष्पत्तावपि । कस्मात्, 'कले: पञ्चमकालस्य पापकमणो वा दोषादपराधात् प्रातिलोम्यादित्यर्थः। तत्सिद्धौ महालाभमाह । भवति । कोऽसौ, स्वपरानुग्रहः स्वस्य वैय्यावृत्यकरस्य परस्य च साधर्मिकस्यं सामान्यजनम्य च अनुग्रह उपकारः। किंविशिष्टो, महान् विपुलः । कस्यां सत्यां, तत्सिद्धौ तेषां गुणातां निष्पत्तौ । कस्मात् , कलिदोषाटुष्कर्मप्रतिघातात् दैवदुर्योगादित्यर्थः ॥ ७२ ॥ ___ महाव्रतमणुव्रतं वा बिभ्रत्यः स्त्रियोऽपि धर्मपात्रतयाऽनुग्राह्या इति समर्थयितुमाह
आर्यिकाः श्राविकाश्चापि सत्कुर्याद्गुणभूषणाः।
चतुर्विधेऽपि सङ्घ यत्फलत्युप्तमनल्पशः ॥ ७३ ॥ टीका-सत्कुर्याद्यथोक्तविनयप्रतिपत्त्यादिना आवर्जयेत् सद्गृही । काः, आर्यिका उपचरितमहाव्रतधराः स्त्रीः, न केवलं ताः श्रविकाश्च यथाशक्तिमू लोत्तरगुणभृतः तदुपासिकाश्च । अपिशब्दान्न केवलं व्रतिन्योऽव्रतिनीरपि सन्मानयेदिय॑थः। किंविशिष्टाः, गुणभूषणाः गुणाः श्रुततपःशीलादयो भूषण, न्यलङ्करणानि यासां ताः । यद्यस्मात् । फलति इष्ट सम्पादयति । किं तत्, उप्त