________________
, सागारधर्मः । को रिझन्ति ततः पदैः कलगिरो यानि स्खलद्भिस्ततः । स्थेयोभिश्च ततः कलागुणभृतस्तारुण्यभोगोइताः ।
सप्ताहेन ततो भवन्ति सुगादानेऽपि योग्यास्ततः ॥ ६८॥ टीका-लिहन्ति आस्वादयन्ति । के, आर्याः भोगभूमिजमनुजाः कं, खांगुष्ठं । कान्, दिवसान् । कति, सप्त जन्मानन्तरं सप्ताहमित्यर्थः । किंविशिष्टाः सन्तः, उत्तानशया उत्तानमनधोमुख शेरते। ततः प्रथमसप्ताहानन्तरं रिङ्गन्ति पदयां सर्पन्ति। के, आर्याः। कंम्यां, को भूमौ । कान् , सप्तदिवसान् । ततो द्वितीयसप्ताहानन्तरं यान्ति सञ्चरन्ति । के आर्याः । कम्यां, कौ । कैः, पदैः पादन्यासैः। किं कुर्वद्भिः, स्खलद्भिर्यत्रतत्र पतद्भिः । किविशिष्टाः सन्तः, कलगिरो मनोहरवाचः । ततस्तृतीयसप्ताहानन्तरमार्याः सताहेन सप्तभिर्दिनैः म्थेयोभिः स्थिरतरैः पदैः यान्ति गच्छन्ति। कस्यां, को पृथिव्यां । ततश्चतुर्थसप्ताहानन्तरमार्याः सप्ताहेन सप्तभिर्दिनैः कलगीतादिगुणाश्च लावण्यादीन् बिभ्रतो भवन्ति । ततः पञ्चमसप्ताहानन्तरं सप्ताहेनार्याः तारुण्यभोगोद्गता उदितोदितयौवना अविच्छिन्नमद्यादीष्टविषयाश्च भवन्ति । ततः षष्ठसप्ताहानन्तरं सप्ताहेनार्याः योग्या भवन्ति । क्क, सुदृगादाने सम्यक्त्वग्रहणे । अपिविस्मये ॥ ६८ ॥ अथ मुनिदेयनिर्णयार्थमाह
तपःश्रुतोपयोगीनि निरवद्यानि भक्तितः। __ मुनिभ्योऽनौषधावास-पुस्तकादीनि कल्पयेत् ॥ ६९ ॥
टीका-कल्प-येदुपकारयेत् । सद्गृही। कानि, अन्नौषधावासपुस्तकादीनि। आदिशब्देन पिच्छिकाकमण्डल्वादीनि । केभ्यो, मुनिभ्यः संयतेभ्यः । कस्मात्, भक्तितः । किंविशिष्टानि, तपःश्रुतोपयोगीनि तपसः श्रुतज्ञानस्य चोपकारकाणि । पुनः किंविशिष्टानि, निरवद्यानि पिण्डशुध्युक्तोद्गमोत्पादनादिदोषरहितानि ॥ ६९॥
अन्नादिदानफलानां क्रमेण निदर्शनान्याह
मानि निरवद्यानादीनि कल्पावासपुस्तत