________________
५८
सागारधर्मः ।
देवः सुरः । कथं, यथास्वं यद्यत्स्वमात्मीयं दानं तत्तदनतिक्रमेणेत्यर्थः । किंविशिष्टः सन्, तादृक्पात्रवितीर्णभुक्तिः ताभ्यो न्यग्मध्योत्तमकुत्सितेभ्यः पात्रेभ्यो वितीर्णा दत्ता भुक्तिराहारो येन स तथोक्तः । कस्माद्भवेत्, वृषात् पुण्यविशेषात्, । किंविशिष्टात्, न्यगित्यादि,-न्यक् जघन्य एकपल्योपमभो म्यत्वात् , उत्तमस्त्रिपल्योपमभोग्यत्वात् कुत्स्य सुस्वादुमृत्पुष्पफलाशनवृत्तित्वदेकोरुकादिदेहयोगाच्च । न्यक्च मध्यमश्च उत्तमश्च कुत्स्यश्च न्यग्मग्मध्योत्तमकुत्स्यास्ते च ते भोगाश्च न्यग्मध्योत्तमकुत्स्यभोगास्तैरुपलक्षिता जगत्यो भूतयो जघन्यभोगभूमिमध्यमभोगमूमिरुत्तमभोगभूमिः कुभोगभूमिश्चति चतस्रस्तासु भुक्ताः कल्पवृक्षादिसम्पादितेष्टविषयोपभोगमुखेन निर्जीर्णश्चासा ववशेषश्चोद्धृतो यो वृषस्तस्मात् । तत्र मिथ्यादृष्टिर्जघन्यपात्राय सुदृष्टिलक्षणायाहारदानं दत्वा जघन्यभोगभूमौ, मध्यमपात्राय सम्यक्त्वाणुव्रतपवित्राय मध्यभोगभूमौ, उत्तमपात्राय सम्यग्दर्शनमहाव्रतभूषिताय चोत्तमभोगभूमौ, निरातङ्कभोगान् भुक्त्वा स्वायुःक्षये यथायोग्यं गच्छेत् । तत्तत्पात्रसन्निधानातथाविधशुभपरिणामविशेषोगपत्त्या तादृक्पुण्यप्रचयानुभावात् । स एव च कुपात्राय सम्यक्त्वरहितव्रततपोयुक्तायाहारं दत्वा कुभोगभूमौ निर्भूषाविवस्त्रगुहावृक्षमूलनिवास्येकोरुकादिशरीरो भूत्वा स्वसमानपत्न्या सह यथाम्वं निराबाधतया भोग भुक्त्वा पल्योपममात्रस्वायु:क्षये मृत्वा स्वर्गे वाहनदेवो ज्योतिष्को वा व्यन्तरो वा भवनवासी वा भूत्वा दीर्घ दुर्गतिदुःखानि भुञ्जन् संसरति । किं च ये भोगभूमिषु ये च मानुषोत्तरपर्वताबहिः प्राक्च स्वयम्प्रभ पर्वतात्तियञ्चो ये च म्लेच्छराजगजतुरगादयो वेश्यादयो वा नीचात्मानो
पात्रापत्रलणं या१-२ उत्कृष्टपात्रमनगारमणुव्रताढ्यं मध्यं व्रतेन रहितं सुदृशं जघन्यम् ।
निर्दशनं व्रतनिकाययुतं'कुपात्रं युग्मोज्झितं नरमपात्रमिदं हि विद्धि । ___., उत्तमपत्तं साहू मज्झिमपत्तं च सावया भणिया । - अविरदसम्माइटी अहण्णपत्तं मुणेयव्वम् ॥