________________
द्वितीयोध्यायः।
भावो हि पुण्याय मतः शुभः पापाय चाशुभः ।
तदुष्यन्तमतो रक्षेद्धीरः समयभक्तितः ॥ ६५॥ टीका-हि यस्मात् । पुनरिष्टः । कोऽसौ, भावः परिणामः । कम्मै, पुण्याय सुकृतनि मतं । किंविशिष्टः शुभः पशातः । तथा मतः। कोऽसौ भावः । किंविशिष्टो,-ऽशुभोऽ शस्तः । क-मै, पापाय पातकनिमित्तं । यत एवमतः एतस्मात्कारणात् । रक्षेन्निवारयेत् । कोऽसौ, धीरोऽविकार कृतिः। कंतं भावं । किं कुर्वन्तं, दुप्पन्तं विकुर्वाण। कम्मात्, समयभक्तितः जिनशासन कलौ धारयन्तोऽमी अतो जिनवन्मान्या इत्यनुरागबुध्द्या ॥ ६५ ॥ ज्ञानतपसोः पृथक् समुदितयोश्च तद्वतां च पूज्यत्वे युक्तिमाह
ज्ञानमय॑ तपोऽङ्गत्वा-त्तपोऽयं तत्परत्वतः ।।
द्वयमय शिवाङ्गत्वात्तद्वन्तोऽा यथागुणम् ॥६६ ॥ टीका-अर्च्य पूज्यं गृहिणां। किं तत् , ज्ञानं साधकस्थं दीक्षायात्राप्रतिष्ठाधुपयोगि। कुत,-स्तपोऽङ्गत्वादनशनादितपोनिमितत्त्वात् । तथा अर्घ्यं । किं तत् , तपो नैष्ठिकस्थं । कस्मात्त, त्परत्वतः ज्ञानातिशयहेतुत्वात् ज्ञानं परमुत्कृष्ट यस्मादिति व्युत्पत्त्य श्रयणात् । तथा अन्य किं तत्, द्वयं ज्ञानतपोयुगलं गणाधिपस्थं । कस्मात् , शिवाङ्गत्वान्मोक्षकारणत्वात् । तथा अर्ध्याः के ते, तद्वन्तो ज्ञानिनस्तपस्विनो ज्ञानतपोयुक्ताश्च । कथं, यथागुणं यो यो गुणो यस्याधिकस्तेन तेन तं तं विशेषेण पूजयेदित्यर्थः ॥६६॥
अथ मिथ्यादृष्टश्च सुपात्रेष्वेवान्नदानादुत्पन्नस्य पुण्यस्य फलविशेषमपात्रे चार्थविनियोगस्य वैयर्थ्य प्रतिपादयितुमाह
न्यङ्मध्योत्तमकुत्स्यभोगजगतीभुक्ताक्शेषाद्वषाताइक्वात्रवितीर्णभुक्तिरसुदृग्देवो यथास्वं भवेत् । सदृष्टिस्तु सुपात्रदानसुकृता द्रेकात्सुभुक्तोत्तम___ स्वभूमर्त्ययदोऽश्नुते शिवपदं व्यर्थस्त्वपात्रे व्ययः॥६७॥ टीका-भवेत् जायेत । कोऽसौ, असुदृमिथ्यादृष्टिर्जीवः । किं भवेत्,