________________
५
......
गेण ।
गेण । किं कुर्वन्त, राज निवारकचतसि स्फुरन्तं । कै,-गुणैः। किंविशिष्टैः, वराहवर यो यः बुरशीलसानाध्य विद्या वित्तसौरूप्ट योग्यवयोथित्वैः । कां परिणाय्य, कन्यां । किं वशिष्टां, निर्दोषां सामुद्रिकशास्त्रोक्तदोषरहितां । पुनः किविशिष्टां, सुनि मतसूचित शिवां सुनिमित्तै: सामुद्रिकदृतज्योतिषादिभविष्यच्छुभाशुभज्ञ नोपायः सृचितं प्रकाशितं शिवं स्वस्य वरस्य च कल्याण यस्यास्तां । स किमित्याह-उर्जति सगर्थो भवति । कोऽपौ, स यथाविधिकन्यादाता । क कार्यःवश्यकृत्ये। किंविशिष्टे, परेऽपि पारलौकिके न केवलं लौकिक इत्यपिशब्दार्थः । किवि शष्टः सन् , सदित्यादि-ससमयः जिनप्रवचनमार्यसङ्ग तिर्वा तेनास्तो निर कृतो मोह। चारित्रावरणकर्मणो महिमा गुरुत्वं येन स तथोक्तः । किं कृा, भृत्वा । किम्भूतो,-ऽग्रणी: प्रधानं । केषु मध्ये, त्रैवर्गिकेषु धर्मार्थकामानाच त्सु । कस्मात्, त्रिवर्गघटनात् धर्मार्थकामसम्पादनात् । कयो,-स्तयोः स्वकन्यातद्वरलक्षणयोर्दम्पत्योर्जायापत्योः ॥ ५८ ॥ सत्कन्याप्रदात: सामिकोपकाकरणद्वारेण महान्तं सुकृतलाभमवभासयन्नाहक्रान्त्वा स्वस्योचिता भूमि तीर्थभूमाविहृत्यचास्वगृहं प्रविशेदभूत्या परया तद्वधूवरम् विमुक्तककण पश्चात्स्वगृहे शयनीयकम। आधिशय्य यथाकालं भोगाङ्गैरूपलालितम्
सन्तानार्थमृतावेव कामसेनां मिथो भजेत् ।
शक्तिकालव्यपेक्षोऽयं क्रमोऽशक्तेष्वतोऽन्यथा ।। १-२ द्वौ हि धर्मों गृहस्थानां लौकिक पारलौकिक:,
लोकाश्रयो भवेदाद्यः परः स्यादागमाश्रयः ॥// सर्व एव हि जैनानां प्रमाण लौकिको विधि/e यत्र सम्यक्त्व हानिर्न यत्र न व्रतदूषणम् ॥ स्वजात्यैव विशुद्धानां वर्णानामिह रत्नवत् । तक्रियाविनियोगाय जनागमविधिः परम् । यद्भवभ्रान्तिानमुक्ति-हेतुधीस्तत्र दुर्लभा । व संसारव्यवहारे तु स्वत: सिद्धे वृथाऽऽगम: IN