SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ द्वितीयोध्यायः । धर्मपात्राणां यथागुण सन्तर्पणीयत्वमाह समयिकसाधकसमयद्योतकनैष्ठिकगणाधिपान्धिनुयात् । मन्त्र दानादिना यथोत्तरगुणरागात्सद्गृही नित्यम् । ५१ ॥ वक, ___टीका-समयिको गृही यतिर्वा जिनसमयश्रितः, साधेको ज्योतिषसानहवादादिलोकोपकारकशास्त्रज्ञः, समयद्योतको वादित्वादिना मार्गप्रभाक्षिकनैष्ठिको मूलोत्तरगुणश्लाध्यतपोऽनुष्ठाननिष्ठः, गणाधिपः धर्माचार्यस्ताविहा। स्थाचार्यो वा एतान् पञ्च धिनुयात् प्रीणयत् । कोऽसौ, सदगृही पाक्षिकस्य श्रावकस्त्रैवर्णिको वा गृहस्थः। केन, दानादिना दानमानासनसम्भाषणालिमा त कम्मात्, यथोत्तरगुणरागात् यो य उत्तर उत्कृष्टः समयिकादीनां मध्येहसुस्था तस्य गुणेषु प्रीतितः, अथवा यो यो यस्योत्कृष्टो गुणस्तत्र तत्र प्रीत्यासम्सन धिनुयादिति योज्यम् । अत्र श्रमणोपासकेषु मुमुक्षुषु रत्नन्नयानुग्रहबुध्धा सन्तर्पणं पात्रदत्तिः, बुभुक्षुषु च गृहस्थेषु वात्सल्येन यथार्हमनुग्रहः समान दत्तिरिति विभागः ॥ ५१॥ समदत्तिविधानोपदेशार्थमाहस्फुरत्येकोऽपि जैनत्व-गुणो यत्र सतां मतः । तत्राप्यजेनेः सत्पात्रै-धोत्यं खद्योतवद्रवौ ॥ ५२ ॥ १ गृहस्थो वा यतिर्वाऽपि जैन समयमास्थितः। यथाकालमनुप्राप्तः पूजनीयः सुदृष्टिभिः ॥ २ ज्योतिर्मन्त्रनिमित्तज्ञः सुप्रज्ञ: कार्यकर्मसु । मान्यः समयिभिः सम्यक्परोक्षार्थसमर्थधीः ।। ३ दीक्षायात्राप्रतिष्ठाद्याः क्रियास्तद्विरहे कुतः । तदर्थे परपृच्छायां कथं च समयोन्ननिः ।। ४ मूलोत्तरगुणश्लाघ्यैस्तपोभिर्निष्ठितस्थितिः। : साधुः साधु भवेत्पूज्यः पुण्योपार्जनपण्डितैः ॥ ५ शानकाण्डे क्रियाकाण्डे चातुर्वर्ण्यपुरस्सरः ॥ सूरिव इवाराध्यः संसाराब्धितरण्डकः ॥
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy