________________
४७
द्वितीयोध्याय । कथं, नित्यं शश्वत् । यतो भवन्ति । के ते, तत्वक्षता_पक्षान्तश्चराः तेषां गुरूणां पक्षस्तदायत्ततया वृत्तिः स एव तार्थ्यपक्षो गरुडपतत्रं तत्रान्तमध्ये चरन्ति तदन्तश्चराः । किंविशिष्टा भवन्ति, विघ्नोरगोत्तराः विघ्नाः प्रक्रमाद्धमानुष्ठानविषये अन्तरायास्त एवोरगाः सर्पाः अपकारकत्वात् तेभ्य उत्तराः परे तहरचारिणः, धर्मानुष्ठानप्रत्यूहसपँर्नाभिभूयन्त इत्यर्थः ॥ ४५ ॥ गुरूपास्तिविधिमाहनिव्याजया मनोवृत्या सानुवृत्या गुरोर्मनः । .
प्रविश्य राजवच्छश्वद्विनयेनानुरञ्जयेत् ।। ४६ ॥ टीका-अनुरञ्जयेदात्मनि रक्तं कुर्यात्। कोऽसौ, श्रेयो। किं त, मन श्चित्त । कस्य, गुरोराराध्यस्य । केन, विनयेन अभ्युत्थानादिना कायिकेन, हिमितप्रतिपादनेन वाचनिकेन शुभचिंतनादिना चित्तेन च । कथं शश्वत् नित्यं । किं कृत्वा, प्रविश्यान्तश्चरित्वा । किं तत्, गुरोर्मनः । कया, मनोवृत्त्या चित्तप्रवृत्त्या। किंविशिष्टया, निर्व्याजया निर्दम्भया । पुनः किंविशिष्टया; सानुवृत्त्या छन्दानुवृत्तिसहितया । कस्यव, राजवत्, राज्ञो यथा सेवकवर्गः ॥ ४६॥ विनयनानुरञ्जयेदित्येतदर्थ व्यनक्ति
पाश्व गुरूणां नृपवत्प्रकृत्यभ्यधिकाः क्रियाः । । अनिष्टाश्च त्यजेत्सर्वा मनो जातु नु दूषयेत् ॥ ४७ ॥ टीका-त्यजेत् वर्जयेत् उपासकः । काः, क्रियाश्चष्टाः । सर्वाः। किंविशिष्टाः, अ त्यभ्यधिकाः स्वभावादतिरिक्ताः वैकारिकीः कोपहास्यविवादादिकाः । न केवलं ताः अनिष्टाश्च शास्त्रनिषिद्धाश्च पर्यस्तिकोपाश्रयादिकाः । क, पार्वे समीपे । केषां, गुरूणां । केषामिव, नृपवत् राज्ञां यथा । तथा न दूषयेत् न विकारयत्। किं तत्, राज्ञामिव गुरूणां मनः । कथ, जातु कदाचिदपि आर्तावस्थायामपीत्यर्थः ॥ ४७ ॥.
१ निष्ठीवनमवष्टम्भं ज़म्भणं गात्रभञ्जनम् ।
असत्यभाषणं नर्म हास्यं पादप्रसारणम् ।। अभ्याख्यानं करस्फोटं करेण करताडनम् । विकारमंगसंस्कार वर्जयेद्यातिसन्निधौ ।।