________________
द्वितीयोध्यायः । सत्रमप्यनुकम्प्यानां सृजेदनुजिघृक्षया ।
चिकित्साशालवदुष्ये-ज्यायै वाटिकाद्यपि ॥ ४०॥ टीका-सृजेन्निर्मापयेत्पाक्षिकः । किं तत्, सत्रमन्नप्रदानस्थानं अपिशङ्का अपां च किंवत् , चिकित्साशालवत् व्याधिप्रतीकारस्थानं यथा । कया, अनुजिवृक्षया उपकर्तुमिच्छया । केषा, मनुकम्प्यानां कृपा विषयानां क्षुत्तृष्णार्तानां व्याधितानां च । तथा न दुष्येन्न दुष्टं भवेत् । किं तत् , वाटिका दि आदिशद्वद्वापीपुष्करिण्यादि । किमर्थ,-मिज्यायै पूजार्थ । अपिशब्देनानादरार्थेन विषयसुखार्थ कृप्यादिकं कुर्वतां यद्यपि धर्मबुध्या वाटिकादिविधाने लोके व्यवहारानुरोधादोषो न भवति, तथापि तदकुर्वतामेव क्रयक्रीतेन पुप्पादिना तेषामपि जिनं पूजयतां महान् गुणो भवतीति ज्ञाप्यते ॥ ४० ॥
निर्व्याजमक्या येन केनापि प्रकारेण जिनं सेवमानानां समस्तदुखोच्छेद मितस्ततः समस्तमी हितार्थसम्पत्तिं चोपदिशति
यथाकथञ्चिद्भजतां जिनं निर्व्याजचेतसाम् ।
नश्यन्ति सर्वदुःखानि दिशः कामान्दुहन्ति च ॥ ४१ ॥ टीका-नश्यन्ति निवर्तन्ते। कानि, सर्वदुःखानि शरीरमनम्तापाः । केषां निर्व्याजचेतसां निमायमनसां भाक्तिकाना मित्यर्थः । किं कुर्वतां, भजतां सेवमानानां । कं, जिनं । यथाकथंचित येनकेनापि स्नपनपूजास्तवनादिप्रकारेण । तथा दुहन्ति प्रपूरयन्ति । का, दिशः ककुभः । कान्, कामान् मनोरथान् । यद्यत्कामयन्ते जिनयष्टारस्तत्तत्सर्वत्र लभन्ते इत्यर्थः ॥ ४१ ॥ ___ एवं जिनपूजां विधेयतयोपदिश्य तद्वसिद्धांदिपूजामपि विधेयतयोपदे प्ठुमह
जिनानिव यजन्सिद्धान्साधुन्धर्मं च नन्दति।
तेऽपि लोकोत्तमास्तद्वच्छरणं मङ्गलं च यत् ॥ ४२ ॥ टीका-नन्दति अन्तरङ्गबहिरङ्गविभूत्या संवर्धते । कोऽसौ, जीवः । किं कुर्वन् , यजन् पूजयन् । कान्, सिद्धान् मुक्तात्मनः, तथा साधून् सिद्धिं साधयन्तीत्यन्वर्थनामानुसरणादाचार्योपाध्याययतीन, न केवलं तान्, धर्म च व्यव-.