________________
द्वितीयोध्यायः ।
किंविशिष्टानां, हिंसारम्भविवर्तिनां हिंसाप्रायः आरंभः कृष्यादिः तत्र विवर्तन्ते विविधं परिणमन्तेऽभीक्ष्णमिति तद्विवर्तिनस्तेषां। किंविशिष्टं तत् ,तदित्यादि, तजिनचैत्यचैत्यालयादि ताक्तीर्थयात्रादि, आलम्बनं दृग्विशुद्धयङ्गं,प्रागल्भी पौढिः, आभिमा निकरसः अहकारानुरक्तो हर्षः, तच्च तादृक्च तत्ताहक् तच्च तदालम्बनं च तस्य प्रागल्भी तया लसन् द्योतमानः स्वसंवित्तिविषयीभवन आभिमानिकरसो यस्मिन् तत् तथोक्तम् ॥ ३५ ॥
शास्त्रविदामपि प्रायः प्रतिमादर्शनेनैव देवादिसेवापरां मतिं कुर्वाण कलिकालमपवदते
धिग्दुष्षमाकालरात्रिं यत्र शास्त्रशामपि ।
चैत्यालोकादृते न स्यात् प्रायो देवविशा मतिः ॥ ३६॥ • टीका-धिक् निन्दामीत्यर्थः । कां, दुःषमाकालरात्रिं दुःषमा पञ्चमकाल: कालरात्रिमरणनिशेव दुर्निवारमोहावहत्वत् । यत्र किं, यस्यां न स्यात् । काऽसौ, मतिरन्तःकरणप्रवृत्तिः । किंविशिष्टा, देवविशा देवं परमात्मानं विशत्यनन्यशरणीभूय श्रयतीति क्विबन्तादजाद्यतष्टाप् । केषां, शास्त्रदृशामपि श्रुतचक्षुषामपि । कथं, ऋते विना । कस्मात्, चैत्यालोकात् प्रतिमादर्शनात्। कथं, प्रायो बाहुल्येन । केषाञ्चित् ज्ञानवैराग्यपराणां चैत्यदर्शनमन्तरेणापि मनः परमात्मानं संश्रयतीति भावः कलौ धर्मस्थितिः सम्यक्चैत्यालयमूलवेत्यनुशास्ति
प्रतिष्ठायात्रादिव्यतिकरशुभस्वैरचरणस्फुरद्धर्मोद्धर्षप्रसररसपूरास्तरजसः । कथं स्युः सागाराः श्रमणगणधर्माश्रमपदं
न यत्राहद्हं दलितकलिलीलाविलसितम् ॥ ३७ ॥ टीका-तत्र नगरादौ कथं स्युः, कथमपि न भवेयुरित्यर्थः । के ते. सागारा गृहस्थाः । किविशिष्टाः, प्रतिष्ठेत्यादि, आदिशब्दः पूजाभिषेकजागरणाद्यर्थः । व्यतिकरः प्रघट्टकः, स्वैरं स्वच्छन्दं, उद्धर्ष उत्सवः, प्रसरश्चिरावस्थायित्वं, रसः हर्षो जलं वा, रजः पापं रेणुश्च, प्रतिष्ठायात्रादीनां व्यतिकरे शुभं प्रशस्तं