________________
:.NP
सागारधर्मः।
कण्ठावधि । अथ अथवा । आशिरः मस्तकावधि, यथादोषं जलेन शुचीभूयेत्यर्थः। किविशिष्टः सन, स्यादीति, स्त्रीसेवया कृष्यादिकर्मसेवया च संक्लिष्टः समन्तात्काये मनसि चोपतप्तः, प्रस्वेदतन्द्रालस्यदौर्मनस्यादिदोषदृषितकायमनस्क इत्यर्थः । सोऽस्नातः किं कुर्यादित्याह-याजयेत्पूजया संयोजयेत् । कोऽसौ, अस्नातस्तथाविधो गृही। कानऽ, हत्पादान्। केन, कान्येन स्नातेन सब्रह्मचारिसतीर्थ्यसधर्मका दिना ॥ ३४ ॥
चैत्यादिनिर्माणस्य फलविशेषसमर्थनया विधेयतामभिधत्ते
निर्माप्य जिनचैत्यतद्गृहमठस्वाध्यायशालादिकं ... श्रद्धाशक्त्यनुरूपमस्ति महते धर्मानुबन्धाय यत् ।
हिंसारम्भविवर्तिनां हि गृहिणां तत्ताहगालम्बन
प्रागल्भीलसदाभिमानिकरसं स्यात्पुण्यचिन्मानसम् ॥ ३५ ॥ __टीका-निर्माप्य कारापणीय। किं तत् नजिनचैत्यादि । कैः, पाक्षिकश्रावकैः । किविशिष्टं, श्रद्वाशक्त्यनुरूपं रुच्या सामर्थ्येन च सहश । यत्किं, यदस्ति भवति । कम्मै, धर्मानुबन्धाय धर्मस्यानुबन्धोऽलब्धलाभो लब्धपरिरक्षण रक्षितवर्धनमित्यवमात्मकस्तम्मै । किंविशिष्टाय, महते विपुलाय। एतेन चैत्यालयादिनिर्मापणे सावद्यदोषशङ्कानिरस्ता । यदाह तत्पापमपि न पापं यत्र महान् धर्मसम्बन्ध इति । हि यम्मात् । स्यात् भवेत्। किं तत् मानस मनः । किविशिष्टं, पुण्यचित् पुण्यं सुकृतं चिनोति वर्धयति, अथवा पुण्या पवित्रा निर्मला चित् संवित्तिर्यस्य तत्पुण्यचित् । केषां, गृहिणां गृहस्थानां
भाप्लुतः सम्लुतश्चान्तः शुचिवासोविभूषितः ।
मौनसयमसम्पन्नः कुर्याद्देवार्चना वधिम ।। दन्तधावनशुद्धास्यो मुखवासोवृताननः । असञ्जातान्यसंसर्गः सुधीर्देवानुपाचरेत् ।
१ यद्यप्यारम्भतो हिंसा हिंसायाः पापसम्भवः
तथाऽप्यत्र कृतारम्भा महत्पण्यं समश्नुत ।। निरालम्बनधर्मस्थ स्यितिर्यस्मात्ततः सताम् । । मुक्तिप्रासादसोपानमाप्तरुक्तौ जिनालयः ।।