SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ द्वितीयोध्यायः । ४१ पूर्वमह पूर्वमित्यहम् पूर्विका तथा अहंप्रथमिकया । किंपुन, - र्विशेषात् श्रयन्ति । का, अभ्युदयश्रियः । कं अर्हतो यष्टारं । किंविशिष्टं व्रतैर्देशतो हिंसादिविरतिलक्षणैर्भूषितमलकृतम् ॥ ३२ ॥ जिन जान्तराय परिहारोपायविधिमाह - यथास्वं दानमानाद्यैः सुखीकृत्य विधर्मणः । सधर्मणः स्वसात्कृत्य सिध्यर्थी यजतां जिनम् ॥ ३३ ॥ टीका - यजतां पूजयतु । कोऽसौ, सिद्धयर्थी जिनपूजा सम्पूर्णतां स्वात्मोपलब्धि वा. अभीप्सुः । कं, जिन । किं कृत्वा, स्वसात्कृत्य स्वाधीनान् कृत्वा । कानू, सधर्मण: जिनधर्मभावितान् । किं कृत्वा, सुखीकृत्य अनुकूलान् कृत्वा कान् विधर्मणः शिवादिधर्मरतान् सर्वधर्मबाह्यान् वा । कैः स्थास्वं यथायोग्यं । दानमानाद्यैः अर्थविनियोगसत्काराभ्युत्थानासनप्रदानादिभिरावर्जनोपायैः ॥ ३३ ॥ I 1 स्नानापास्तदोषस्यैव गृहस्थस्य स्वयं जिनयजनेऽधिकारित्वमन्यस्य पुनस्तथा विधेनैवान्येन तद्यजनं इत्युपदेशार्थमाह स्यारम्भसेवासंष्टिः स्नात्वाऽऽकण्ठमथाशिरः । 1 स्वयं यजेात्पादा-नस्नातोऽन्येन याजयेत् ॥ ३४ टीका-यजेत ! कोऽसौ, भाक्तिको गृही कानड, - हत्पादान् जिनचरणान्। केन, स्वयमात्मना । किं कृत्वा, स्नात्वा शौचं कृत्वा । कथ, - . - माकण्ठं १ नित्यं स्नानं गृहस्थस्य देवाचनपरिग्रहे । यतेस्तु दुर्जनस्पशास्नानमन्यद्विगर्हितम् ॥ वातातपादिसम्पृष्ठे भूरितोये जलाशये । अवगाह्याचेरत्स्नान-मतोऽन्यद्गालितं भजेत् ॥ पादजानुकटिग्रीवा शिरःपन्तंसश्रयम् । स्नानं पञ्चविधं ज्ञेयं यथादोषं शरीरिणाम् ॥ ब्रह्मचर्योपपन्नस्य निवृत्ताम्भकर्मणः । यद्वा तद्वा भवेत्स्नान मन्त्यमन्यस्य तु द्वयम् ॥ सवीरम्भविजृम्भस्य ब्रह्मजिह्मस्य देहिनः । अविधाय बहिः शुद्धिं नासोपास्त्यधिकारिता ||
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy