________________
सागारधर्मः।
टीका-प्रबलयतु प्रबलां प्रकृष्टस्वफलदानसमर्थो करोतु । कोऽसौ, भूयो भाक्तिकः । कां, दृग्विशुद्धिं शङ्का दिदोषरहिततत्त्वश्रद्धानं । किं कुर्व, नचन् पूजयन् । कं, जिन कै, नीराद्यैः जलगन्धाक्षतादिभिः । किंविशिष्ट, रनधैः हठहृतत्वाहृयत्वस्वान्यभुक्तशेषत्वादिपापहेतुदोषमुक्तः । पुनः किंविशिष्टैःतद्विधोपाधिसिद्वैः निष्पापसाधननिष्पन्नैः । पुनरपि किंविशिष्टेः, चार्वित्यादिचारूणि दोषनिरासाद्रुणालङ्कारस्वीकाराच्च सहृदयहृदयावर्जकानि. काव्यानि लोकोतरवर्णनारमणीयगद्यपद्यवाङ्मयानि, अनणुगुणग्रामा अनणूनां महतां गुरूणां गुणानां निसर्गनिर्नलत्वसौरभ्यातिशयादीनां ग्रामाः सङ्घाताः, चारुकाव्यैः स्फुरन्तो भावुकलो कचित्तेषु चमत्कुर्वन्तोऽनगुगुणग्रामास्तै रज्यन्ति प्रियमाणानि मनांसि येषु तानि तैः । किं कृवा अर्चन् , न्यस्य सोऽयमर्ह - निति उत्तर्पणतृतीयचतुर्थकालयोर्यश्चतुस्त्रिंशदतिशयसमेतः समवसृतावष्टभहाप्रातिहार्यविराजितस्योपदेशेन भव्यलोकं पुनीतवान् सोऽहन्ने-- वायमिति नामस्थापनाद्रव्यभावैः स्थापयित्वा । कं, जिनं। क, चैत्यादो चैत्ये प्रतिमायां, आदिशब्देन तदल भे जिनाकाररहितेऽप्यक्षतादौ । किंविशिष्ट, शुद्धे निर्दोषे रुद्राकाररहिते इत्यर्थः । कस्मा,-निरित्यादि, निरुपरमा अविनश्वरा निरौपम्या असाधारणास्तद्गुणा व्यवहारेण दर्शनविशुध्या दिभावनाप्रमुखकल्याणपञ्चकलक्षणा निश्चयेन चिद चिद् यद्रव्याकार विशेषस्वरूपान्ते षामोघे समूहे श्रद्धानं रुचिरतरोऽनुरागम्तस्मात् । इत्थं तां दृग्विशुद्धिं प्रबलयतु भव्यो यया दृग्विशुध्द्या प्रबलीकृतया कल्प्यते सम्पद्यते भव्यः । कस्मै, तत्पदाय तीर्थकरत्वाय । एकस्या अपि दृग्विशुद्धरत्कर्षम्य तीर्थकरत्वा ख्यपुण्यविशेषबन्धहेतुत्वप्रसिद्धः ॥ ३१ ॥
अधुना व्रतभूषितस्य जिनयष्टुरिष्टफलविशेषमभिधत्ते-- ___ दृक्पूतमपि यष्टार-महतोऽभ्युदयश्रियः ।
श्रयन्त्यहम्पूर्विकया किं पुनर्वतभूषितम् ॥ ३२ ॥ टीका-श्रयन्ति आश्रयन्ति । का, अभ्युदयश्रियः पूजार्थाज्ञैश्चर्यविशिष्टबलपरिजनकामभोगसम्पदः । कं, यष्टारं पूजकं। कभ्य, अर्हतः। किंविशिष्टं, दृक्पूतमपि सम्यक्त्वविशुद्धं । अपिर्विस्मये । कया, अहम्पूर्विकया अहं