________________
द्वितीयोध्यायः। यष्टुः स्रग्दिविजस्रजे चरुरुमास्वाम्याय दीपस्त्विषे
धूपो विश्वगुत्सवाय फलमिष्टार्थाय चार्घाय सः ३०॥ टीका- भवति । काऽसौ, वार्धारा वारो जलस्य धारा स्रतिः । कस्मै. शमाय अनुद्रकाय । कस्य, रजसः पापस्य ज्ञानहगावरणकर्मणोऽ। कस्य, यष्टुरात्मनः पूजयितुः । किंविशिष्टा सती, प्रयुक्ता सम्पादिता। क्योः, पदयोश्चरणयोः । कस्य, अर्हतो जिनेन्द्रस्य । कथं, सम्यक् यथोक्तविधानेन । तथा भवति । कोऽसौ, सद्गन्धः श्रीचन्दनद्रवः । कम्मै, त्नुसौ भाय शरीरसौगन्ध्यनिमित्तम् । कस्य, यष्टुः । किंविशिष्टः सन् , अर्हतः पदयोः सम्यक् प्रयुक्तः । तथा सन्नि भवन्नि। के, अक्षताः अखण्डतण्डुलाः । कस्मै, विभवाच्छेदाय विभवस्याणिमादिविभूतेविणम्य वाऽच्छेदो निरन्तर वृत्तिस्तदर्थ । शेषं पूर्ववत् । तथा भवति का,-सौ स्रक् पुष्पमाला । कस्यै दिविजस्रजे स्वर्गजन्ममन्दारमालार्थ । तथा भवति । कोऽसौ, चरु: नैवद्य । कस्मै, उमास्वाम्याय लक्ष्मीपतित्वार्थ । तथा भवति । कोऽसौ, दीपः आरार्तिक । कम्यै, त्विषे दीप्त्यर्थ । तथा भवति। कोऽसौ, धूपः किविशिष्टः, अर्हतः पदयोः सम्यक्प्रयुक्तः । कस्मै, विश्वगुत्सवाय यष्टुः परमसौभाग्यार्थ । तथा भवति । किं तत्, फलं बीजपूरादि : कस्मै, इष्टार्थायाभिमतवस्तुप्राप्त्यर्थ । तथा भवति । कोऽसौ, सःश्रुतत्वादर्घः पुष्पाञ्जलिरित्यर्थः । कस्मै भव,-त्यर्घाय पूजाविशेषार्थ । अथवा स इत्यनेन पूर्वोक्त इष्टार्थ एव परामृश्यते तेनायमर्थः कथ्यते । यद्यद्यष्टुरात्मनोऽभिमतं वस्तु गीतादिकं तेन जिने सम्यक्प्रयुक्ते तत्तद्विशिष्टगीतादिवस्तुनोऽर्घाय मूल्याय स्यात्तत्सम्पादयतीत्यर्थः ॥ ३० ॥
अथ जिनेज्यायाः सम्यक्प्रयोगविध्युपदेशपुरस्सरं लोकोत्तरं फलविशेषमा - विष्करोति
चैत्यादौ न्यस्य शुद्धे निरुपरमनिरौपम्यतत्तद्गुणौघश्रद्धानात्सोऽयमर्हन्निति जिनमन!स्तद्विधोपाधिसिद्धैः । नीराद्यैश्चारुकाव्यस्फुरदनणुगुणग्रामरज्यन्मनोभिभव्योऽर्चन् दृग्विशुद्धि प्रवलयतु यया कल्पते तत्पदाय ॥३१॥