________________
३८
सागारधर्मः ।
•
1
टीका - भवन्ति । का, स्तादाख्याः तस्या जिनपूजाया आख्या नामानि किं किं, सर्वतोभद्र इति, चतुर्मुख इति, महामह इति च तिस्रोऽन्वर्थाः तत्र सर्वत्र प्राणिवृन्दे कल्याणकरणात्सर्वतोभद्रः, चतुर्मुखमण्डपे विधीयमानत्वाच्चतुर्मुखः, अष्टान्हिका पेक्षया गुरुत्वान्महामहः । या किं, जिनपूजा विधीयते ।
- कुटबद्धैमकुटानि बद्धानि सामान्तादिभिर्येषां ते मकुटबद्धा मण्डलेश्वरास्तैः । कया, भक्त्या, न तु चक्रवत्यादिभयादिना । एषोऽपि कल्पवृक्षवत् - केवलमत्र प्रतिनियतजनपद विषयं दानादिकम् ॥ २७ ॥
अथ कल्पवृक्षमहमाह
किमिच्छन द्वानेन जगदाशाः प्रपूर्य यः ।
"
चक्रिभिः क्रिपते सोऽर्ह-यज्ञः कल्पद्रुमो मतः ॥ २८ ॥ टीका - मतः पूर्वाचार्यैः सम्मतः । कोऽसौ सोऽर्हद्यज्ञः । किमाख्यः, - कल्पद्रुमः कल्पवृक्षनामा । यः किं यः क्रियते । कै, - श्वत्रिभिः सम्राभिः । किं कृत्वा, प्रपूर्य प्रकर्षेण पूरयित्वा । काः, जगदाशा: लोकानां मनोरथान् । केन, दानेन त्यागेन । किंविशिष्टेन, किमिच्छकेन किमिच्छसीति प्रश्नपू- याचकेच्छानुरूपं क्रियमाणेन ॥ २८ ॥
सम्प्रति बलिनपनादिजिनपूजाविशेषाणां नित्यमहा दिष्वेवान्तर्भावमाहबलिपननाट्यादि नित्यं नैमित्तिकं च यत् ।
भक्ताः कुर्वन्ति तेष्वेव तद्यथास्वं विकल्पयेत् ॥ २९ ॥ टीका - विकल्पयेत् नित्यमहादीनामेव भेदमाचक्षीत विद्वान् । किं तत् तत् । केषु तेष्वेव नित्यमहादिषु । कथं, यथास्वं यथायोग्यं । यत्किं यत्कुर्वन्ति निर्वर्तयन्ति । के ते, भक्ता भक्तिमन्तः । किं तत्, बलिस्नपननाट्यादि, बलिरुप1 पहार:, स्नपनमभिषेकः, नाट्यं गीतनृत्यवाद्यं, आदिशब्दात्प्रतिष्ठारथयात्रादि । किंविशिष्टं नित्यं प्रत्यहविधेयं । तथा नैमित्तिकं पर्वकर्तव्यम् ॥ २९ ॥ इदानीं जलादिपूजानां प्रत्येकं फलमालपति —
वार्धारा रजसः शमाय पदयोः सम्यक्प्रयुक्तार्हतः । सगन्धस्तनुसौरभाय विभवाच्छेदाय सन्त्यक्षताः ।