________________
द्वितीयोध्यायः ।
भक्त्या ग्रामगृहादिशासनविधादानं त्रिसन्ध्याश्रया
सेवा स्वेऽपि गृहेऽर्चनं च यमिनां नित्यप्रदानानुगम् ॥२५॥ टीका-प्रोक्तः प्रवचने कथितः । कोऽसौ, नित्यमहः । किं, पूजा । कस्य, अर्हत. क, चैत्यगृहे । केन, गन्धादिना चन्दनाक्षतपुष्पादिना । किंवि शेष्टेन, नीतेन चैत्यालय प्रापितेन । कस्मा,-निजगृहात् । कथ, मन्वहं दिने दिने । तथा प्रोक्तो नित्यमहः । किं तत्, चैत्यादिनिर्मापणं चैत्यचैत्यालयादि निष्पादनं । कस्मात्, स्वविभवात् निजधनविनियोगात् । तथा प्रोक्तो नित्यमहः । किं तत्, ग्रामगृहादिशासनविधादानं ग्रामः संवसथः, गृहं वेश्म आदिशद्वात्क्षेत्रहट्टादिपरिग्रहः, ग्रामगृहादेः शासनविधया शासनविधानेन दानं । कया, भक्त्या। तथा प्रोक्तो नित्यमहः किं, सेवा आराधना। कस्य, अर्हतः । किंविशिष्टा, त्रिसन्ध्याश्रया त्रैका लिकी।क, गृहे। किंविशिष्टे, स्वे निजे, अपिशब्दाच्चैत्यगृहे च । न केवलमहत्पूजादिकं नित्यमहः प्रोक्तः, अर्चनं च पूजा । केषां, यमिनां संयतानां किंविशिष्टं, नित्यपदानानुगं अहरहः प्रकृष्टदानसम्बन्धि ॥ २५॥
अथाष्टान्डिकैन्द्रध्वजौ लक्षयति___जिनार्चा क्रियते भव्य-र्या नन्दीश्वरपर्वणि ।
अष्टाह्निकोऽसौ सेन्द्राद्यैः साध्या विन्द्रध्वजो महः ॥२६॥ टोका-प्रोक्तः सूरिभिः । कोसा,-वसौ महः । किमाख्यः, आष्टान्हिकः । या किं, या क्रियते । का,-सौ जिनार्चा अर्हपूजा । कै,-भव्यैर्भावुकलोकैः सम्भूयकरणज्ञापनार्थं बहुवचनं । क्व, नन्दीश्वरपर्वणि प्रतिवर्षमाषाढकार्तिकफाल्गुनसितपक्षेप्वष्टम्यादिदिनाष्टके। तथा प्रोक्तः। कोऽसौ, इन्द्रध्वजाख्यो महः । काऽसौ, सा जिनार्चा । किंविशिष्टा, साध्या क्रियमाणा। कै,-रिंद्राद्यैः इन्द्रप्रतीन्द्रसामानिकादिभिः । तुर्विशेषे ॥ २६ ॥ अथ महामहं निर्दिशतिभक्त्या मकुटबद्धैर्या जिनपूजा विधीयते। तदाख्या:सर्वतोभद्र-चतुर्मुखर्महामहाः ॥ २७ ॥