________________
३६
सागारधर्मः।
दयाप्रधानत्वाद्धर्मादनपेतं, न केवलं धर्म्य यशस्यं च धर्म्य तावदवश्यमाचरणीय तच्चत्कीर्त्यर्थ स्यात्तदा सुतरां भद्रकमित्ययमर्थश्वशद्धेनान्वाचीयते । अनुक्तसमुच्चये वाऽत्र च: तेनायुष्यं च कर्म ब्राह्ममुहूर्तोत्थानशरीरचिन्तादन्तधावना दिकर्मायुर्वेदप्रसिद्धमाचरेदिति लभ्यते । कथं,यथालोकं लोकस्यानतिक्रमेण लोकानुसारेणेत्यर्थः। योय आलोक आप्तोपदेशप्रकाशस्तेन तेन तत्तत्कर्माचरेदिति ग्राह्यम् । कथं, सदा नित्यम् ॥ २३ ॥ ___ इतोऽष्टादशभिः पद्यैर्जिनपूजां प्रपञ्चयति
यथाशक्ति यजेताह-देवं नित्यमहादिभिः।
सडल्पतोऽपि तं यष्टा भेकवत्स्वर्महीयते ॥ २४॥ 'टीका-यजेत् । कोऽसौ.श्रावकः।कं, अर्हद्दवं । कथं, यथाशक्ति या या शक्ति स्तया। कै,-नित्यमहादिभि: वक्ष्यमाणैः । यतो महीयते पूज्यो भवति। कोऽसौ, जीवः । किविशिष्टो,यष्टा ताच्छील्येन साधुत्वेन वा यजमानः।क,तं अर्हदेवं । कस्मात्सकल्यतोऽपि यजेऽहमहदेवमिति चिन्तनात् , किं पुन: कायेन गंधाक्षदिभिर्वाचाता च विचित्रस्तवनैरुपचरन्नित्यपिशद्वार्थः । के महीयतेऽसौ, स्वः स्वर्गे महर्द्धिकदेवैः खामीनि मत्वा पूज्यत इत्यर्थः । किंवत् , भेकवत् राजगृह गरे श्रेष्ठिचरो दर्दुरो यथा ॥ २४ ॥ अथ नित्यमहमाह
प्रोक्तो नित्यमहोऽन्वहं निजगृहान्नीतेन गन्धादिना पूजा चैत्यगृहेऽर्हतः स्वविभवाच्चैत्यादिनिर्मापणम् । १ दानं पूजा जिन: शील-मुपवासश्चतुर्विधः । श्रावकाणां मतो धर्मः संसारारण्यपावकः ।। आराध्यन्ते जिनेन्द्रा गुरुषु च विनतिर्धार्मिके प्रीतिरुच्चः पात्रेभ्यो दानमापन्निहतजनकृते तच्च कारुण्यबुध्द्या । तत्वाभ्यासः स्वकीयत्रतरतिरमलं दर्शनं यत्र पूज्यं तद्गार्हस्थ्यं बुधानामितरदिह पुनदुःखदो मोहपाश: ॥