________________
द्वितीयोध्यायः ।
अथ शूद्रस्याप्याहारादिशुद्धिमतो ब्राह्मणादिवद्धर्मक्रियाकारित्वं यथोचितमनुमन्यमानः प्राह -
शूद्रोऽप्युपस्कराचारवपुःशुध्याऽस्तु तादृशः। . ___ जात्या हीनोऽपि कालादिलब्धौ ह्यात्माऽस्ति धर्मभाक् ॥२२॥
टोका-अस्तु भवतु । कोऽसौ, शूद्रोऽपि । किंविशिष्ट,-स्तादृशो जिनधर्मश्रुतेर्योग्यः । किविशिष्टः सन् , उपस्करः आसनाद्युपकरण, आचारः मद्यादि वरतिः, वपुः शरीरं. तेषां त्रयाणां शुध्या पवित्रतया विशिष्टः । कुत इत्याह-जात्येत्यादि, हि यस्मादस्ति भवति । कोऽसौ, आत्मा जीवः । किंविशिष्टो, धर्मभाक् श्रावकधर्माराधकः । कस्यां सत्यां, कालादिलब्धौ कालादीनां कालदेशादीनां लब्धौ धर्माराधनयोग्यतायां सत्यां । किंविशिष्टोऽपि हीनो रिक्तोऽल्पो वा, किं पुनरुत्कृष्टो मध्यमो वेत्यपिशद्धार्थः । कया, जात्या वर्णसम्भृत्या । वर्णलक्षणमार्षे यथा
जातिगोत्रादिकर्माणि शुक्लध्यानस्य हेतवः।
येषु ते स्युस्त्रयोवर्णाः शेषाः शूद्राः प्रकीर्तिताः । इत्यमानृशंस्यममृषाभाषित् परस्वनिवृत्तिरिच्छानियमो निषिद्धासु च स्त्रीषु ब्रह्मचर्यमिति सर्वसाधारणधर्ममभिधायेदानीमध्ययनं यजनं दानं ब्राह्मणक्षत्रियविशां समानो धर्मोऽध्यापनयाजनप्रतिग्रहाश्च ब्राह्मणानामेवेति विशेषतस्तद्व्याख्यानार्थमुत्तरप्रबन्धमुपक्रममाणो यजनादिविधानाय पाक्षिकं तावदेवं नियुक्ते
यजेत देवं सेवेत गुरून्पात्राणि तर्पयेत् ।
कम धर्म्य यशस्यं च यथालोकं सदा चरेत् ॥ २३ ॥ __टीका-यजेत पूजयेत् । कोसौ, श्रावकः । कं, देवं दीव्यते स्तूयते इंद्रादिभिरिति देवः परमात्मा तं । तथा सेवेत उपासीत । कोऽसौ, श्रावकः । कानि, यात्राणि संपूज्यमानमोक्षकारणगुणान् । तथा आचरेत् अनुतिष्ठेत् । कोऽसौ, श्रावकः । किं तत् ,कर्म भृत्वाऽऽश्रितानित्यादिना वक्ष्यमाणं । किंविशिष्टं,धर्म्य