________________
सागारधर्मः ।
३ ततः कृतोपवासस्य पूजाविधिपुरस्सरम् ।
स्थानलाभो भवेदस्य तत्रायमुचितो विधिः ॥ जिनालये शुचौ रंगे पद्ममष्टदल लिखेत् । विलिखेदा जिनास्थान-मण्डल समवृत्तकम् ॥ लक्ष्णेन पिष्टचूर्णेन सलिलालोडितेन वा । वर्तनं मण्डलस्येष्टं चन्दनादिद्रवेण वा ॥ तस्मिन्नष्टदले पद्मे जैने वाऽऽस्थानमण्डले । विधिना लिखिते तज्ज-विष्वग्विरचितार्चने ।। जिनार्चाभिमुखं सूरि-विधिनैनं निवेशयेत् । तवोपासकदीक्षेय-मिति मूर्ध्नि मुहुः स्पृशन् । पञ्चपुष्टिविधानेन स्पृष्ट्वैनमधिमस्तकम् । पतो;ासे दीक्षयेत्युक्त्वा सिद्धशेषं च लम्भयेत् ॥ ततः पञ्चनमस्कार-पदान्यस्मायुपादिशेत् । मन्त्रोऽयमखिलात्पापा-त्त्वां पुनीतादितीरयन् ॥ कृत्वा विधिमिमं पश्चात्पारणाय विसर्जयेत् ।
गुगरनुग्रहात्सोऽपि सम्भीत स्वं गृहं व्रजेत् ॥ ४ इयन्तं कालमज्ञानात्पूजिता:स्थ कृतदरम् ।
पज्यास्त्विदानीमस्माभि-रस्मत्सयदेवताः ।। ततोऽपमृषितेनाल-मन्यत्र स्वैरमास्यताम् । इति प्रकाशमवता नीत्वान्यत्र कचित्त्यजेत् ॥ गणग्रहः स एषः स्यात्प्राक्तनं देवतागणम् । विसृज्याचेंयतः शान्ता देवता: समयोचिताः॥ ५ पूजाराध्याख्यया ख्याता क्रियाऽस्य स्यादतः परा।
पूजोपवाससम्पत्या गृह्णतोऽङ्गार्थसंग्रहम् ॥ ६ ततोऽन्या पुण्ययज्ञाख्या क्रिया पुण्यानुबन्धिनी । शृण्वतः पूर्वविद्याना-मर्थं सब्रह्मचारिगः ॥ तदास्य दृढचर्याख्या क्रिया स्वसमय श्रुतम् । निष्ठाप्य श्रृण्वतो ग्रन्थान्बाह्यानन्यांश्च कांश्चन ।। दृढव्रतस्य तस्यान्या क्रिया स्यादुपयोगिता । पापवासर्पयन्त प्रातमायोगधारणम् ॥