________________
द्वितीयोध्यायः । तत्वार्थ प्रतिपद्य तीर्थकथनादादाय देशवत तद्दीक्षाग्रतापराजितमहामन्त्रोऽस्तदुर्दैवतः । आङ्गं पूर्वमथाथसंग्रहमधीत्याधीतशास्त्रान्तरः पर्वान्ते प्रतिमासमाधिमुपयन्धन्यो निहन्त्यंहसी ॥ २१ ॥ टीका-निहन्ति नाशयति । कोऽसौ, धन्यः सुकृती। के, अंहसी द्रव्यभावपापे इत्यर्थः । किं कुर्वन् , उपयन् अभ्यम्यन् । कं, प्रतिमासमा धिं रात्रिप्रतिमायोगं । क्व, पर्वान्ते पर्वणां मासि मासि द्वयोरष्टम्योर्द्वयोश्चतुर्दश्योरन्ते अवसाने रात्रावित्यथः । किविशिष्टः सन् ,अधीतशास्त्रान्तरः अधीतानि विपठितानि शास्त्रान्तराणि सौगता दिग्रन्था व्याकरणादीनि च येनासौ। किं कृत्वा, अधीत्य पठित्वा । कम्, अर्थसंग्रहं उद्धारग्रन्थमुपश्रुत्य, सूत्रमपि किंविशिष्ट, माझं आचाराङ्गा दिद्वादशाङ्गश्रितं, न केवलमाङ्ग, पौर्व च चतुर्दशपूर्वगतश्रुता श्रितम् । अथ शब्दोऽत्र चार्थे । किम्भूतो भूत्वा, अस्तदुर्दैवतः त्यक्तमिथ्यादेव तागणः । पुनः किंविशिष्टो भृत्वा, तदित्यादि, तस्य देशव्रतस्य दीक्षा अग्रं पूर्व यस्य तत्तद्दीक्षाग्रं उपासकदीक्षापूर्वकं धृतो गुरुमुखाद्धारितोऽपराजितो नाम महान् गणधरदेवादीनां पूज्यो मन्त्रः पञ्चनमस्काराख्यो येन स तद्दीक्षाग्रतापराजितमहामंत्र. । किं कृत्वा, आसाद्य लब्ध्वा । किं तत् देशव्रतं तद्दीक्षामूलगुणाष्टकादिकं । किं कृत्वा, प्रतिपद्य निश्चित्य। कं, तत्वार्थ जीवा दिकं । कस्मात् , तीर्थकथनात् तीर्थस्य धर्माचार्यस्य गृहस्थाचार्यस्य वा कथनाद्वाक्यप्रबन्धात् । एता अष्टौ मिथ्यादृशो दीक्षान्वयक्रियाः क्रमेण संक्षेपाद त्रोक्ता विस्तरतस्तु ज्ञानप्रदीपिकायामार्य वा द्रष्टव्याः। अत्रार्षोक्तः श्लोको यथा
अवतारो वृत्तलाभ: स्थानलाभो गणग्रहः ।
पूजाराध्य पुर्ण्ययज्ञो दृढचर्योपयोगिती ॥ - १ गुरुर्जनयिता तत्व-ज्ञानं गर्भः सुसंस्कृतः ।
तथा तत्रावतीर्णोऽसा भव्यात्मा धर्मजन्मना । २ ततोऽस्यवृत्तलाभ: स्यात्तदैव गुरुपादयोः। प्रणतस्य व्रतव्रात विधाननोपसेदुषः।