________________
२१
सागारधर्मः।
शिष्टाः, अखिलाः समस्ताः । कथं, क्षिप्र पानानन्तरमेव । तथा उद्यन्ति उत्पद्यन्ते । के ते, कामादयः । क सति, यत्र पीते सति । कथे, सावधं पापेन निन्दया वा सह । कामो योन्यादौ रिंसा, भ्रमो मिथ्याज्ञानं चक्रारूढस्येव शरीरभ्रमण, कामश्च क्रोधश्च भयं च भ्रमश्च कामक्रोधभयभ्रमाः ते प्रभृतयः प्रमुखा येषामभिमानहास्यारतिशोकादीनां ते ॥ ५॥ अथचारविशुद्धिगर्वितानां पिशिताशनं गईमाणः प्राह -- स्थानेऽश्नन्तु पलं हेतोः स्वतश्चाशुचिकश्मलाः।
वादिलालावदप्पधुः शुचिम्मन्याः कथं नु तत् ॥६॥ टोका- अनन्तु भक्षयन्तु । के ते, कश्मलाः जातिकुलाचारमलिनाः । किं तत् पलं मांसं । किंविशिष्टं, अशुचि । कस्मातू, हेतोः शुक्रशोणितलक्षणात् कारणात् , न केवलं हेतोः स्वतश्च स्वभावेन अमेध्यबीजममध्यस्वभावं चेत्यर्थः । कथे, स्थाने युक्तं कश्मलानां तथाप्रवृत्त्युपपत्तेः । नु अहो। कथमधुः कथं खादेयुः गर्हामहे । अन्याय्य ( अनार्य ) मेतत् । गहें सप्तम्या विधानात् । के ते, शुचिम्मन्याः आचारविशुद्धमात्मानं मन्यमानाः । तत् , पलं । किंविशिष्टं, श्वादिलालावदपि श्वादीनां कुक्कुरचित्रकश्येनादीनां लाला मुखस्रावः श्वादिलाला सा अस्मिन्नस्तीति श्वादिलालावत्, अथवा श्वादिलालया तुल्य श्वादिलालावत् कुक्कुरादिलालायुक्तं तत्तुल्यं वा । अपि विस्मये ॥६॥
साम्प्रतं स्वयमेव पञ्चत्वं प्राप्तस्य पञ्चेन्द्रियस्य मत्स्यादेर्भक्षणमदृषणमुत्रे क्षमाणान् प्रत्याह
हिंस्रः स्वयम्मृतस्यापि स्यादनन् वा स्पृशन्पलम् । पक्कापक्का हि तत्पेश्यो निगोदौघसुतः सदा॥७॥ १ भक्षयान्त पलमस्तचेतना: सप्तधातुमयदेहसंभवम् ।
यद्वदन्ति च शुचित्वमात्मानः किं विडम्बनमतः परं बुधाः । यतो मांसाशिनः पुंसो दमो दानं दयार्द्रता । सत्यशैचव्रताचारा न स्युर्विद्यादयोऽपि च ॥