________________
द्वितीयोध्यायः ।
चे, द्यदि । प्रचरन्ति संचरन्ति । के, जीवाः कस्मात् यदेकबिन्दोः यस्य मद्यस्यैकस्माद् बिन्दोः पृषतः सकाशात्, तज्जाः प्राणिनो यदि विचरेयुरित्यर्थः । यतश्च यस्यन्ति भ्रंशयन्ति श्रेयो,-ऽहितं कुर्वन्तीत्यर्थः के ते, यद्विक्लवाः येन मद्येन मोहितमतयः । कं, लोकं । किंविशिष्ट,-ममुं, न केवलममुं च तद्भवमुत्तरभवं च दुःखमय कुर्वन्तीत्यर्थः ॥ ४ ॥
इदानीं नद्यपानस्य द्रव्यभावहिंसानिदानत्वमनूद्य तन्निवृत्तिप्रवृत्तिशीलानां गुणदोषौ दृष्टान्तद्वारण स्पष्टयन्नाह
पीते यत्र रसाङ्गजीवनिवहाः क्षिप्रं म्रियन्तेऽखिलाः कामक्रोधभयभ्रमप्रभृतयः सावद्यमुद्यन्ति च । तन्मय व्रतयन्न धूर्तिलपरास्कन्दीव यात्यापदं
तत्पायी पुनरेकपादिव दुराचारं चरन्मज्जति ॥ ५॥ . टीका-न याति न प्राप्नोति । कोऽसौ, पुरुषः । कां, आपद विपदं । किं कुर्वन, व्रतयन् व्रत कुर्वन् अमद्यपकुलजातोऽपि देवादिसाक्षिक निवर्तयन्नित्यर्थः। किं तत् , तत्प्रागुक्तविनिपातप्राय मद्यम् । क इव, धूर्तिलपरास्कन्दीव धूर्तिलनामा चोरो यथा । तत्पायी पुनर्मद्यशीलो मज्जति दुर्गतिदुःखे ब्रजति । किं कुर्वन् चरन् अनुतिष्ठन् । कं, दुराचारं अगम्यगमनाभक्ष्यभक्षणापेयपानादिकं । क इव, एकपादिव एकपान्नामपरिव्राजको यथा । यत्र किं, यस्मिन्मद्य पीते सति। नियन्ते विपद्यते । के ते, रसाङ्गजीवनिवहाः रसोऽङ्ग कारण येषां ते रसांगाः रसजा इत्यर्थः, तथा रसस्यांगानि कारणानि रसांगानि मद्ये रसजनका इत्यर्थः, रसांगाश्च ते जीवाश्च रसांगजीवास्तेषां निवहा: संधाताः। किंवि
१ रसजनां च बहूनां जीवानां योनिरिष्यते मद्यम् । ..
मद्य भजतां तेषां हिंसा सञ्जायतेऽवश्यम् । समुत्पद्य विपद्येह देहिनोऽनेकशः किल ।। मद्ये भवन्ति कालेन मनोमोहाय देहिनाम् ।।