________________
सागारवर्मः।
शास्त्रानुसारिभिः पूर्वमनुष्ठेयतयोपदिष्टान् । कति, अष्ट मद्यमांसमधुपञ्चोदुम्बरफ लविरतिरूपान् । वा-शब्दः पक्षान्तरसूचने। स्वामिसमंतभद्रमते पुनः सूरिः स्मरेत् । किंतत्, स्थूलवधादि स्थूलहिंसानृतस्तेयमैथुनग्रन्थपञ्चकम् । क्क, फलस्थाने पञ्चोदुम्बरफलप्रसङ्गे तन्निवृत्तौ वा मद्यमांसमधुविरतित्रय पञ्चाणुव्रतानि चाष्टौ मूलगुणान् स्मरेदित्यर्थः । पुनर्वाशब्दः पक्षान्तरसुचने । महापुराणमते तु-स्मरेत् किं तत्, द्यूतं । क, मधुस्थाने। कस्मिन् इहैव अस्मिन्नेव स्वाम्युक्ताष्टमूलगुणपक्षे मद्यमांसद्यूतविरतित्रय पंचाणुव्रतानि चाष्टौ मूलगुणान् स्मरेदित्यर्थः । स्मरेदित्यनेन च सर्वत्र यमनियमादौ मुक्त्यंगे स्मरणपरेण भवितव्यमिति लक्षयति ॥ ___ सम्पति मद्यस्य जन्तुभूयिष्ठतानुवादपुरस्सरमुपयोक्तृणामुभयलोकबाधकत्वमुपदर्शयन्नवश्यत्याज्यतामभिधत्ते.. यदेकबिन्दोः प्रचरन्ति जीवाश्चत्तत् त्रिलोकीमपि पूरयन्ति ।
यद्विक्लवाश्चमममुंचलोकं यस्यन्ति तत् कश्यमवश्यमस्येत् ॥४। टीका-अस्येत् त्यजेत् । कोऽसौ, स्वहितैषी। किं तत्, कश्यं मद्य । कथं, अवश्यं नियमेन मद्यविरतिव्रतं स्वीकुर्यादित्यर्थः । यतः पूरयन्ति भरन्ति। के ते, जीवाः । कां, त्रिलोकीमपि समस्त विष्टपमपि । कथं, तत् ततः । १ मद्यमांसमधुत्यागैः सहोदुम्बरपञ्चकैः ।
अष्टावेते गृहस्थानामुक्ता मूलगुणाः श्रुते ॥ ( सोमदेवः ) २ मद्यमांसमधुत्यागैः सहाणुवतपञ्चकम् । . अष्टौ मूलगुणानाहु-गुहिणां श्रमणोत्तमाः ॥ (समन्तभद्रः) ३ हिंसासत्यस्तेया-दब्रह्मपरिग्रहाच्च बादरभेदात् । ...
द्यूतान्मांसान्मद्या-द्विरतिगृहिणोऽष्ट सन्त्यमी मूलगुणाः ॥ ४ मनोमोहस्य हेतुत्वा-न्निदानत्वाच्च दुर्गते: । -
मद्य साद्भः सदा त्याजमिहामुत्र च दोषकृत् ॥ विवेक: संयमो ज्ञान सत्यं शाचं दया क्षमा । मद्यात्प्रवीयते सर्वं तृण्या वन्हिकणादिव ॥ .