________________
द्वितीयोध्यायः ।
२१
ज्ञानुल्लंघ्यशासनेन सम्यग्दर्शनशुद्धस्य सत इत्यर्थः । इदमत्र तात्पर्य, एकदेशविरतिमहं करिष्यामीति प्रतिपद्यमानो गृही सूरिभिरोमित्यनुज्ञायते । एतेन स्थावरवधानुमतिदोषानुषंगोऽप्याचार्याणां परिहृतो भवति ॥ १ ॥
अधुना पाक्षिक दर्शन विशुद्धिमध्यासीनमहिंसा सिध्यर्थं मद्यादिविरतौ नियुक्त -
तत्रादौ श्रद्दधज्जैनी - माज्ञां हिंसामपासितुम् । मद्यमांसमधून्युज्झे- त्पञ्च क्षीरिफलानि च ।। २ । टीका-उज्झेत् त्यजेत् । कोऽसौ, देशसंयमोन्मुखो गृही। कानि, मद्यमांसमधूनि न केवलमेतानि पञ्च क्षीरिफलानि च क्षीरिणां पिप्पलादीना पञ्चानां फलानि । च - शब्दान्नवनीतरात्रिभुक्त्यगा लितपानीयादिकमप्युत्सृजेदित्यनुक्त समुच्चितं व्रतति । किं कर्ते, अपासितुं त्यक्तं । कां, हिंसां भावतो मद्यादिविषयरागरूपां द्रव्यतश्च तद्गतप्राणिप्राणव्यपरोपणलक्षणाम् । किं कुर्वन्, श्रद्दधत् । कां, आज्ञां । किं विशिष्टां, जैनीं जिनागगमित्यर्थः । क्क, आदौ प्रथमतः । क्व, तत्र गृहिधर्मे । एतेनेदमुक्तं भवति, तादृग्जिनाज्ञा श्रद्धानेनैव मद्यादिविरतिं कुर्वन् देशव्रती स्यात् न कुलधर्मादिबुध्द्या ॥ २ ॥
1
अथ स्वमतपरमताभ्यां मूलगुणान् विभजतेअष्टैतान् ग्रहिणां मूलगुणान् स्थूलवधादि वा ।
फलस्थाने स्मरेद् द्यूतं मधुस्थान इहैव वा ॥ ३ ॥ टीका - स्मरेत् स्मृतिविषयीकुर्यात् । कौऽसौ, मूलगुणस्थापनोद्यतः सूरिः । कानू, मूलगुणान् । केषां गृहिणां । किंविशिष्टान् एतान् उपासकाध्ययनादि
1
१ सर्वविनाशी जीवस्त्रसंहनने त्याज्यते यतो जैनैः 1 स्थावरहननानुमतिस्ततः कृता तैः कथं भवति ॥
२ मांसाशिषु दया नास्ति न सत्यं मद्यपायिषु । अनृशंस्यं न मर्त्येषु मधूदुम्बरसेविषु ॥