________________
अष्टमोध्याय ।
२२७
टीका- आशयेोजयेत्सुरिः । कं, क्षपकं । कं, इष्टं किंचित्सर्वं वा क्षपकेगाकांक्ष्यमाणमाहारं । किं कृत्वा, प्रकाश्य दर्शयित्वा । कं, आहारं । किविशिष्ट, योग्य कल्प्यं । पुनः किंविशिष्ट, विचित्र नानाप्रकारं कश्चिद्धि भोज्यविशेषान दृष्ट्वा तीरं प्राप्तस्य किं ममैभिरिति प्राप्तवैराग्यः संवेगपरो भवति । कश्चिच्च किमपि भुक्त्वा, अपरश्च सर्वे भुक्त्वा तथा भवति । कश्चित्तु तानास्वाद्य तद्सासक्तिपरो भवति, चित्रत्वान्मोहनीय कर्म विलासानां । तत्र चेष्टतया भोज्यमाने भोजने अज्ञानात्तत्वानवबोधादासजन्तमासक्तिं कुर्वन्तं क्षपकं निवर्तयेत् ततो विरमयेत्सूरिः । कैः, ज्ञानाख्यानैर्बोधप्रचोदकप्रसिद्धोपाख्यानैः ॥४७॥ नवभिः श्लोकैराहार विशेषगृद्धिप्रतिषेधपुरःसरं तत्परिहारक्रममाह-भो निर्जिताक्ष विज्ञातपरमार्थ महायशः ।
किमद्य प्रतिभान्तीमे पुद्गलाः स्वहितास्तव ॥ ४८ ॥ टीका - भो अहो । निर्जिताक्ष निःशेषवशीकृतहृषीक । भो विज्ञातपरमार्थ अनन्यसाधारणतया निश्चितनिश्चतव्यवस्तुतत्त्व | भो महायशः सकलदिक्चक्रविसृत्वरकीर्ते आराधकराज । अद्य सम्प्रति । इमे भाजनशयनाद्युपकल्पिताः पुद्गला मूर्त पदार्थाः । किं तव प्रतिभान्ति प्रतिभासन्ते । किंविशिष्टाः, स्वहिता आत्मन उपकारकाः । किंशब्दः प्रश्न वितर्फे आक्षेपे वा ॥ ४८ किं कोपि पुद्गलः सोस्ति यो भुक्त्वा नोज्झितस्त्वया । न चैष मूर्तमृर्तस्ते कथमप्युपयुज्यते ।। ४९ ।।
1
I
टीका - किमस्ति । कोऽसौ सः कोऽपि कश्चित्पुद्गलो यो नोज्झितो न व्यक्तस्त्वया । किं कृत्वा, भुक्त्वा अनादिकाले इंद्रियप्रणालिकाभिरुपभुज्य न च नैव एष पुद्गलो मूर्ती रूपादिमानमूर्त रूपादिरहितस्य ते तव कथमपि केनापि प्रकारेणोपयुज्यते उपकरोति । गगनस्येव तवैतत्कृतोपकारागोचरत्वात् ॥ ४९ ॥