SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २२८ सागारधर्मः। केवलं करणैरेनमलं ह्यनुभवन्भवान् । स्वभावमेवेष्टमिदं भुजेहमिति मन्यते ॥ ५० ॥ टीका-केवलं परं मन्यते प्रतिपद्यते । कोऽसौ, भवान् । किं, इष्टमभिरुचितमिदं पुरोवर्ति वस्त्वहं भुञ्ज अनुभवामीत्येतत् । किं कुर्वन्, अनुभवन् भुञ्जानः । कं, स्वभावमेव आत्मपरिणाममेव वस्तुतस्तस्यैवात्मना भोग्यत्वात् । किं कृत्वा, अलं विषयीकृत्य। कं, एनं पुद्गलं । कैः, करणैः चक्षुरादीन्द्रियैः।।५० तदिदानी'ममां भ्रान्तिमभ्याजोन्मिषतीं हदि।। __स एष समया यत्र जाग्रति स्वहिते बुधाः ॥ ५१ ॥ टीका-तत्तस्मात्कारणात् । अभ्याज निवारय त्वं । कां, इमां प्रतीयमानां प्रांतिं अभोग्ये पुद्गले भोग्यबुद्धिं । किं कुर्वती, उन्मिषतीमुदयोन्मुखीभवन्तीं। क, हृदि हृदये अन्तश्चेतसि । कदा, इदानीमद्य । यतो वर्तते । कोसौ, एषोयं । स समयः कालः । यत्र किं, यत्र यस्मिञ्जाग्रति सावधाना भवन्ति । के, बुधा दृष्टतत्त्वाः । के, स्वहिते ॥ ५१ ।। अन्योऽहं पुद्गलश्चान्य इत्येकान्तेन चिन्तय । येनापास्य परद्रव्यग्रहवेश स्वमाविशेः ॥ ५२ ॥ टीका-अहमस्मि । किंविशिष्टः, अन्यः पुद्गलाद्भिन्नः । पुद्गलश्वास्ति । किंविशिष्टः, अन्यो मत्तो भिन्न इत्येतदेकान्तेन सर्वथा चिंतय भावय त्वं । येनात्मपुद्गलयोः पृथक्त्वचिन्तनेन परद्रव्यग्रहवेशमनात्मद्रव्यनिर्बन्धोपयोगमपास्य त्यक्त्वा स्वमात्मद्रव्यं त्वमाविशेरुपयुञ्जीथाः ।। ५२ ॥ क्वाऽपि चेत्पुद्गले सक्तो म्रियेथास्तद् ध्रुवं चरेः । तं कृमीभूय सुस्वादुचिर्भटासक्तभिक्षुवत् ।। ५३ ॥ टीका-कापि क्वचिद्रोजनाधुपयोगिनि पुद्गले सक्त आसक्तः सन् म्रियेथाः प्राणांस्त्यजेस्त्वं चेत्तत्ततो ध्रुवं निश्चितं चरेभक्षयेर्भक्षयिष्यसि त्वं । कं, तं पुद्गलं । किं कृत्वा, कृमीभूय तत्रैव क्षुद्रजन्तुर्भूत्वा त्वमासाद्य । किंवत् ,
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy