SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ २२६ सागारधर्मः । जलबुबुदवदनित्यमित्यादिकमस्मरतोऽस्यावस्थानं कथं स्यादित्यादरः। पूजाविशेषदशनात्प्रभुतपरिचारावलोकनात्सर्वलोकश्लाघाश्रवणाच्चैवं हि मन्यते प्रत्याख्यातचतुर्विधाहारस्यापि मे जीवितमेव श्रेयः। यत एवंविधा मदुद्देशेनेयं विभूतिर्वर्तत इत्याकांक्षेति यावत् । मरणाशंसा रोगोपद्रवाकुलतया प्राप्तजीवनसंक्लशस्य मरण प्रति चित्तप्रणिधानं । यदा न कश्चित्त प्रतिपन्नाशनं प्रति सपर्यथा आद्रियते, न च कश्चित् श्लाघते, तदा तस्य यदि शीघ्रं म्रीयेय तदा भद्रकं स्यादित्येवं विविधपरिणामोत्पत्तिर्वा । सुहृदनुरागो बाल्ये सहपांशु क्रीडनादि व्यसने सहायत्वमुत्सवे सम्भ्रम इत्येवमादेश्च मित्रमुकृतस्यानुस्मरणं । बाल्याद्यवस्थासहकाडित मित्रानुस्मरणं वा । सुखानुबन्ध एवं मया भुक्तमेवं शयितमेवं क्र. डितमित्येवमादि प्रीतिविशेष प्रति स्मृतिसमन्वाहारः। निदानमस्मात्तपसः सुदुश्चराज्जन्मान्तरे इन्द्रश्चक्रवर्ती धरणेन्द्रो वा स्यामहमित्येवमाधनागताभ्युदयाकांक्षा ॥ ४५ ॥ एवं संस्तगरूढस्य क्षपकस्य निर्यापकाचार्य एतत्कृत्वदं कुर्यादित्याह यतीनियुज्य तत्कृत्ये यथार्ह गुणवत्तमान् ।। __ सूरिस्त भूरि संस्कुर्यात् स ह्यार्याणां महाक्रतुः ॥ ४६ ॥ टीका-संस्कुर्यात् रत्नत्रयसंस्कारयुतं कुर्यात् । कोऽसौ, सूरिः । क, तं क्षयकं । कथं, भूरि बहु । किं कृत्वा, नियुज्य अधिकृत्य । कान्, यतीन् साधून् । क, तत्कृत्ये आराधकस्यामर्शनादिशरीरकार्ये विकथानिवारणे धर्मकथायां भक्तपानतत्पशोधनमलोत्सर्जनादौ च । कथं, यथार्ह यथायोग्यं । किंविशिष्टान्, गुणवत्तमान् मोक्षकारणगुणातिशयशालिनः । हि यस्मात् क्षप. कसमाधिसाधनविधिरार्याणां यतीनां महाक्रतुः परमयज्ञः स्यात् ॥ ४६॥ क्षपकस्याहारविशेषप्रकाशनात् भोजनासक्तिनिषेधार्थमाह योग्यं विचित्रमाहारं प्रकाश्यष्टं तमाशयेत । तत्रासजन्तमज्ञानाज्ञानाख्याननिवर्तयेत् ॥४७॥
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy