________________
अष्टमोध्यायः।
१२५
भावविवेकः । द्रव्यविवेकस्तु शरीराहारसंयमोपकरणेभ्यः स्वस्य पृथक् चिन्तनेन त्रिविधः । तमेव मन्तरेणाह--शय्येत्यादि शय्यादयः प्रत्याख्याताः तेभ्यः पृथक् चिन्तनेन कैश्चिद्विवेकः पञ्चधोक्तः ।। ४३ ॥ निश्चलसचेलयोमहावतभावनाविशेषमाह-- निर्यापके समर्प्य स्वं भक्त्यारोप्य महाव्रतम् ।
निश्चलो भावयेदन्यस्त्वनारोपितमेव तत् ॥ ४४ ॥ टीका--भावयेद्भूयो भूयो मनसि प्रणिदध्यात् । कोऽसौ, निश्चलस्त्यक्तसमस्तवस्त्रादिपारग्रहः। कि तत्, महाव्रतं । कि कृत्वा, आरोग्य निर्यापकाचार्यवचनेनात्मनि स्थापयित्वा । कया, भक्त्या पंचतय्या हिंसादिविरत्या, पंचतय्या समित्या, त्रितय्या च गुप्त्या, व्रतममितिगुप्ति भस्त्रयोदशप्रकारं चारित्रमात्मनि व्यवस्थाप्य । किं कृत्वा, समर्प्य आयत्त कृत्वा । किं, स्वमात्मानं । कस्मिन्, निर्यापके संसारान्निर्यान्तं क्षपक प्रयोजयतीति निर्यापकः षट्त्रिंशगुणोपेतो धर्माचार्यस्तम्मिन् । कया, भक्त्या शुभवृत्त्या । भक्त्य म्य संन्दशकन्यायेनोभयत्र संबंधः । अन्यस्तु सचेलः पुनस्तन्महाव्रतं भावयेत् । किंविशिष्टं, अनारोपितमेव सग्रन्थस्य तदारोपणेऽनधिकारात् ।। ४४ ॥ अतिचारपञ्चकपरिहारेण सल्लेखना विधिना संस्तरम्थस्य प्रवृत्तिमुपदिशति
जीवितमरणाशंसे सुहृदनुरागं सुखानुबन्धमजन् ।
सनिदानं संस्तरगश्चरेच्च सल्लेखनाविधिना ॥ ४५ ॥ टीका-- न केवलमारोपितमनारोपितं वा महावतं संस्तरगो भावयेच्चरेच चष्टेत । केन, सल्लेखनाविधिना जन्ममृत्युजरातङ्का इत्यादिना प्रबन्धेन प्रागुतेन । किं कुर्वन, अजन् क्षिपन् निराकुर्वन्नित्यर्थः । के, जीवितमरणाशंसे जीविताकांक्षा । मरणाकांक्षां च । तथा मुहृदनुरागं मित्रानुरागं, तथा सुखानुबन्ध । किंविशिष्ट, सनिदानं निदानेन सह । पंचमं निदानमप्यजन्नित्यर्थः । इतो विशेषेणैषामर्थः प्रकाश्यते । तत्र जीविताशंसा शरीरमिदमवश्यहे