________________
१८
सागारधर्मः ।
चतुर्मुखस्य सदितिविशेषणादत्रेदानीमयमेव परमोत्कृष्टः कल्पवृक्षस्यासम्भवादिति प्रकाशयति । अत एवैन्द्रध्वजेन सह समस्यैष निर्दिष्टः । पात्रे त्यादि. समा आत्मना समाना क्रिया आधानादिका उपलक्षणान्मन्त्रव्रतादयश्च यस्यासो समक्रियः, पात्रं च समक्रियश्च अन्वयश्च दया च पात्रसमक्रियान्वयन दयास्तदाश्रया दत्तयो दानानि तद्दतयस्ताः, पात्रदत्तिं समानदत्तिमन्वयदत्तिं दयादत्तिं च । तपोऽनशनादि संयम व्रतधारण । स्वाध्याय श्रुतभावनाम् । किमेतत्पक्षादित्रयमित्याह
स्यान्मैयाधुपबंहितोऽखिलवधत्यागो न हिंस्यामहं
धर्माद्यर्थमितीह पक्ष उदितं दोषं विशोध्योज्झतः । • सूनौ न्यस्य निजान्वयं गृहमथो चर्या भवेत्साधनं
त्वन्तेऽनेहतनूज्झनाद्विशदया ध्यात्यात्मनः शोधनम् ॥ टीका -- स्यात् भवेत् । कोऽसौ, पक्ष: अहिंसापरिणामत्वं । किमात्मा, अखिलवधत्यागः अखिलोऽनृतादिसहितो वधः प्राणा तिमातः, स चेह सागारधर्मप्रक्रमात्त्रसवधविषय एव तस्य त्यागो वर्जनं। किंविशिष्टः, मैत्र्याधुप
५ चतुर्थी वर्णिता दत्ति-र्दयादानसमाऽन्वयः ।।
सानुकम्पमनुग्राह्ये प्राणिवृन्देऽभयप्रदा । त्रिशुद्ध्यानुगता सेयं दयादत्तिर्मता बुधैः ।। महातपोधनायार्चा-प्रतिग्रहपुरःसरम् । प्रदानमशनादीनां पात्रदानं तदिष्यते ॥ समानायात्मनाऽन्यस्मै क्रियामन्त्रवतादिभिः। निस्तारकोत्तमायेह भूहमाद्यतिसजनम् ॥ समानदत्तिरेषा स्यात् पात्रे मध्यमतामिते । समानप्रतिपत्त्यैव प्रवृत्ता श्रद्धयाऽन्विता ॥ आत्मान्वयप्रतिष्ठार्थ सूनवे यदशेषतः । समं समयवित्ताभ्यां स्ववर्गस्यातिसर्जनं ।। सषा सकलदत्तिः स्यात् स्वाध्यायः शुभभावना । तपोऽनशनवृत्यादि संयमो व्रतधारणम् ।।