________________
प्रथमोध्यायः । टीका-क्षिपेत् निराकुर्यात् । कोऽसौ, गृही गृहस्थः। कं, मललवं पापलेशम् । कया, शुध्द्या प्रायश्चित्तेन । किविशिष्टया, आप्तोदितया। न केवलं तया पक्षादिभिश्च पक्षचर्यासाधनैस्त्रिभिः। किंविशिष्टः सन् , आदृतकृषीसेवावणिज्यादिकः आदृतानि यथास्वं प्रवर्तितानि कृषीसेवावणिज्यानि आदिशब्दान्मषीविद्याशिल्पानि च षडाजीवनकर्माणि येन सः आइतकृषीसेवावणिज्यादिकः। किं कर्तु, विधातुं कर्तुं करिष्याम्यह मिज्यादीनि जिनागमप्रसिद्धानि पञ्च धर्मकर्माणीति अध्यवसाय। कानि तानीत्याह-नित्येत्यादि, नित्यमहः * अष्टाह्नि कमहः सच्चतुर्मुवमेहः कल्पद्रुमः ऐन्द्रध्वजश्चति पञ्चाहत्पूजाविशेषाः इज्याः।
उक्तं च आर्षे भगवजिनसेनपाद:प्रोक्ता पूजार्हतामिज्या सा चतुर्धा सदार्चनं ।
चतुर्मुखमहः कल्प-द्रुमश्चाष्टाह्निकोपि च ॥ १ तत्र नित्यमहो नाम शश्वज्जिनगृहं प्रति । स्वगृहान्नायमानाऽर्चा गन्ध पुष्पाक्षतादिका ॥ चैत्यचंत्यालयादीनां भक्त्या निर्मापणं च यत् । शासनीकृत्य दान च ग्रामादीनां सदार्चनं ॥ या च पूजा मुनीन्द्राणां नित्यदानानुषङ्गिणी ।
स च नित्यम हो शेयो यथाशक्त्युपकल्पितः ।। * अष्टाह्निको महः साव-जनिको रूढ एव सः । २ महामकुटबद्वैस्तु क्रियमाणो महामहः । __चतुर्मुखः स विज्ञेयः सर्वतोभद्र इया॑प ।। ३ दत्वा किमिच्छुकं दानं सम्राभियः प्रवर्त्यते ।
कल्पवृक्षमहः सोयं जगदाशाप्रपूरणः ।। ४ महानन्द्रध्वजोन्यस्तु सुरराजः कृतो महः ॥ बलिस्नपनमित्यन्य-त्रिसध्यासेवया समं । उक्तेष्वेव विकल्पेषु ज्ञेयमन्यच्च तादृशं ॥ एवं विधविधानेन या महज्या जिनेशिनाम् । विधिज्ञास्ता मुशन्तीज्यां वृत्तिं प्राथमकल्पिकीं ॥ वाती विशुद्धवृत्या स्यात्कृष्यादौनामनुष्ठितिः ।