________________
प्रथमोध्यायः ।
१९
1
बृंहितो मैत्रीप्रमोदकारुण्यमाध्यस्थ्यभावनाभिरुपचितः । केन, न हिंस्यामहं धर्माद्यर्थमित्येवम्प्रकारेण सङ्कल्पेन धर्मार्थ देवतार्थं मन्त्रसिद्यर्थमौषधार्थमाहारार्थं वा प्राणिघातं न कुर्यामिति प्रतिज्ञाय । अयं हि मन्दकषायोऽपि गृहवास सेवनरतत्वेन प्रवर्तितारस्भत्वादनारम्भजामेव साङ्कल्पिक हिसां परिहर्तुं शक्नोति न पुनरारम्भानुषङ्गिणीम, तस्या गृहिणोऽवश्यम्भावात् । क पक्षः स्यात्, इह एतेषु पक्षादिषु मध्ये । तथा भवेत् । काऽसौ चर्या दर्शनिकादारभ्यानुमतिविरतं यावदुपासकाचारः । कस्य गृहिणः । किं कुर्वतः, उज्झतस्त्यजतः । किं तत्, गृहं । किं कृत्वा न्यस्य स्थापयित्वा । कं, निजान्वयं स्वं पोप्यवर्गं धनं, धर्म्य च । क्क, सुनौ पुत्रे । तदसम्भवे तत्तुल्ये वंश्येऽपि । किं कृत्वा, विशोध्य विधिपूर्वकं प्रायश्चित्तेन शास्त्रोक्तविधानेन निराकृत्य । कं, दोषं हिंसादिकं । किंविशिष्ट, मुदितं कृप्या दिद्वारेणोत्पन्नं कथमथो, पक्षसँस्कारानन्तरं वैराग्यपरिणामे प्रत्यहमारोहति सतीत्यर्थः । तथा भवेत् । किं तत् साधनं किं, शोधनं शुद्धी रागादिदोषापनयनं । कस्य, आत्मनः चिद्रूपस्य । कया, ध्यात्या ध्यानेन । किंविशिष्टया, विशदया शुद्धया । कस्मात् अन्नहतनूज्झनात् अन्नं चाहार ईहश्च शरीरचेष्टा तनुश्च शरीरमन्नेहतनवस्तासामुज्झनं नियतकालं यावज्जीवं च यथोचितं परित्यागस्तस्मात् । क्व, अन्ते गृहत्यागावसाने मरणे चासन्ने । तु' शब्दादुदितं दोषं विशोध्येत्यनुवृत्यात्रापि योज्यम् ॥ १९ ॥
{
:
इदानीं पक्षादिकल्पनाद्वारेण कृतावतारान् श्रावकस्य त्रीन् प्रकारानुद्दिश्य संक्षेपेण लक्षयन्नाह -
1
पाक्षिकादिभिदा त्रेधा श्रावकस्तत्र पाक्षिकः । द्धर्मगृह्यस्तनिष्ठो नैष्ठिकः साधकः स्वयुक् ॥ २० ॥ टीका - भवति । कोऽसौ, श्रावकः । कतिधा, त्रेधा त्रिविधः । कया, पाक्षिकादिभिदा पक्षेण चरति दीव्यति जयति वा, पाक्षिक: आदिर्यस्यासौ पाक्षिकादिः, पाक्षिको नैष्ठिकः साधकश्चेति स एव तेन वा भिद् भेदो विकल्पकथनं पाक्षिकादिभिद् तया । तानेव लक्षणतो दर्शयति - तत्रेत्यादि, तत्र तस्यां पाक्षिकादिभिदि । भवति । कोऽसौ, पाक्षिकः । किंरूपः, तद्धर्म